________________
20
अनुसन्धान ३६
कन्नागोभूमिगयं नासवहारं च कूडसक्खिज्जं । थूलमलि(ली)यं दुतिहं वज्जे मुत्तुं सयणकज्जं ॥९॥ खत्तक्खणणाइ चोरंकारकरं रायनिग्गहकरं च । जं तिनं तं मणवय- तणूहिं न करे न य करावे ॥१०॥ संघाइकज्जलहणिज्ज-दिज्जपडिकियविराडववहारे । निहिसाहुसयणसुंके बिइए तइए वए जयणा ।।११।। दुविहतिविहेण दिव्वं एगविहं तिविहओ य तेरिच्छं । मेहुणमेगेगविहं मणुयं वज्जेमि परपुरिसं ॥१२॥ धण धन्न खित्त वत्थू रुप्प सुवन्ने चउप्पए दुपए । कुविए परिग्गहे नव-विहेगतिविहं करे माणं ॥१३॥ गणिमं धरिमं मेयं पारिच्छिज्जं च दोण्ह सहस्साणं । पूगाई खंडाई घयाइ वत्थाई चउहधणं ॥१४॥ रोक्काण दोसहस्सा खारीएगा उ सव्वधन्नाणं । लवणस्स तीस सेई दस सेई वेसवाराणं ॥१५।। खेत्तंमि वायगेगो घरहट्टा दोन्नि रुप्पपलदसगं । कणगपल दस सवच्छा गावी वसहा करह दो दो ॥१६।। एगा छेली तिरिए सेसे वज्जेमि सगडमहमेगं । कम्मकरदुगमणकं कुवियंमी एगदम्मसयं ॥१७॥ दम्मसहस्सो सव्वो परिग्गहो तत्तिपुत्तपईगेहे । नियमियलहणयलद्धं डुल्लं विक्केमि वरिसंतो ॥१८॥ नो पवहणेण गच्छे नागपुराऊ चउदिसिंमि [अहं]। जोयणसयमेगेगं दो उड्डमहो धणुह चत्ता[रि]।।१९।। दुतिहं मंसं वज्जे एगतिहमणोसहं च महुमाई । धरणाइ मुत्तु रयणी-भत्तं कोमलफलं वज्जे ॥२०॥ बावीसं दव्वाई अणंतकायाइ गोरसा मीसं । विदलं वज्जेमि अहं नत्ते जयणाउ संसत्ते ॥२१॥ कणमाणतिगं नेहे पलमेगं मज्झ भोयणब्भंगे । . जलगग्गरेगपाणे अत्थाणय सेसु चउविगई ।।२२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org