________________
June-2006
जं संमेए संघा अजिअजिणिंदा परं पि आइंसु । तेण य सो महितित्थं तिलोअजणतारणसमत्थं ॥७॥ जत्थ य पढमं सिद्धो पुंडरिओऽणेगमुणिसहस्सजुओ । तक्काला जा जंबू असंखकोडीउ ता सिद्धा ॥७२।। जत्थ य सिद्धा पंडव-पज्जुन्न-संबाइ जायवा बहवे । तं विमलं विमलगिरि थुणिमो अइविमलपयहेउं ॥७३॥ जत्थ य नेमि मुत्तुं नृणं उसभाइणो जिणा रहिआ । कहमन्नह तेवीसं जिणपयजुअलाण पडिबिंबा ? ॥७४॥ तहिअं सिरिसेत्तुंजे सुरवरपुज्जे अणेगवरचुज्जे । पणमह जिणवरवसभं वसभंकं वसभसुमिणं च ॥७५॥ तच्चण्णिआण वाए सेअपडागा निसाइ जहि जाया । खवगपभावा तं थुणि महुराइ सुपासजिणथूभं ॥७६।। भरुअच्छे कोरंटग-सुव्वय-जिअसत्तु-तुरग-जाइसरो । अणसण-सुर-आगंतुं जिणमहिममकासि तो तहि अ ॥७७।। अस्सावबोहतित्थं जायं तन्नाम पुणवि बीअमिणं । सिरिसमलिआविहारो सिंहलिधुअकारिउद्धारो ॥७८॥ .. जिअसत्तु-आस-समली-पास-सुपासा सुदंसणा देवी । निअनिअमुत्तिहिं अज्जवि सेवंति अ सुव्वयं तहिअं ॥७९॥ इक्कारलक्ख छुलसीइ सहस किंचूण वरिस जस्स तहिं । जीवंतसामितित्थे भरुअच्छे सुव्वयं नमिमो ॥८०॥ सन्निहिअपाडिहेरं पासं वंदामि थंभणपुरम्मि । पावयगिरिवरसिहरे दुहदवनीरं थुणे वीरं ॥८१।। कन्नउज्ज निवनिवेसिअ-वरजिणगेहम्मि पाडलागामे । अइचिरमुत्तिं नेमि थुणि तह संखेसरे पासं ॥८२॥ पारकरदेसमंडणभूए गड्डरगिरिम्मि उसभजिणो । नंदउ तिलोअतिलओ अवलोअणमत्तदिन्नफलो ॥८३।। सूरा चंदे दुन्नि अ दुन्नि अछे वट्टणम्मि जिणभवणे । चउरो बाहडमेरे पासं च थुणामि राडदहे ॥८४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org