SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी- 2006 काव्यं ॥ भूतागाम्यादिभेदैः प्रवचनजलधौ दिग्विधः सूचितोंऽस्ति तत्राहोरात्रकालैर्भवति दसविधः पौरुषादिप्रमाणैः । येनेच्छारोधपूर्व निखिलतपगणं भिक्षवो भावयन्ति । तत्प्रत्याख्यानवादं तमदलनरविं द्रव्यवर्णैर्यजामि ॥१॥ ह्रीं प्रत्याख्यान प्रवाद पूर्वं० ॥ इति प्रत्याख्यानप्रवादार्च्चनम् ॥ २ ॥ १२ ॥ ९ ॥ दोहा ॥ भवि पूजो प्रवचन भणी पूरव विद्यावाद । विविध चित्र त्रिभुवनजनें जिहां विद्यापरवाद || १ || ढाल ॥ प्रभू मूरति संजम तपमय रे ॥ए चाल || श्रुति भजीय निरमल नाण लह्यो रे ॥ नि० गुण लह्यो रे । श्रु० ||टेका जिनवर श्रुति सुण्यो विद्यानुवाद थुण्यो । शिवकोटि पंचदस सहस गुण्यो रे । श्रु० ॥१॥ मुनि अनुभव कियो सुभ ध्यानलय लियो । तिथि वस्तु भाव प्रमित रम्यो रे । श्रु० ||२|| र्वसु द्रव्य कर धर्यो पूरव यजन कर्यो । निधि चारित्रनंदि सुख थयो रे । श्रु० ||३|| काव्यं ॥ एकव्योमप्रदेशार्यमशशिरुचिका भ्राम्बुजंघादिलब्धि प्रज्ञप्तीशृङ्खलादिप्रवरमणिपुरं भिक्षुविश्रामवासं । नानाविद्यादिरत्नैर्भृतवरजलधि पूर्वविद्याप्रवादं द्रव्याष्टाभिर्यजेयं दुरितरिपुदलं शक्रवज्रोपमं च ॥१॥ Jain Education International ह्रीं० विद्यानुवाद पूर्वं० ॥ इति विद्यानुवादार्च्चनम् ॥१२॥१०॥ 43 For Private & Personal Use Only www.jainelibrary.org
SR No.520535
Book TitleAnusandhan 2006 02 SrNo 35
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy