SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ 8 ८ - श्रीचन्द्रप्रभजिनस्तुतिः (प्रमाणिकाछन्दः) 8 विशालवंशभूषणः, प्रणष्टकर्मदूषणः । ममाष्टमो जिनेशिता, तनोतु तां जगत्पिता ॥१॥ जिना दिशन्तु मे समे, समग्रसौख्यसङ्गमे । शिवालये पदं विभा - भरेण सूर्यसन्निभाः ॥२॥ जिनोक्तमागमं सदा, कुरुध्वमानने मुदा । भवार्णवौघतारकं, विनोदवृन्दकारकम् ॥३॥ जिनेन्द्रपादपावितः प्रभूतभक्तिभाव(वि)त: । ददातु यक्षनायकः, समाङ्करस्मसायकः ||४|| Jain Education International ९- श्रीसुविधिनाथस्तुति: (भद्रिकाछन्दसा) १ आनुवे सुविधिनायकं, भव्यजन्तुभवतायकम् । कर्म्मशत्रुभटभञ्जनं, साधुलोककृतरञ्जनम् ॥१॥ शं दिशन्तु सुजिनेश्वराः सर्वजन्तुषु कृपापराः । सिद्धिसाधुरमणीवराः, पादनम्रजनशङ्कराः ॥२॥ श्रीजिनागममहर्निशं संश्रयेऽहमतिसद्वशम् । क्षीरनीरनिधिसन्निभं सूक्तिशूक्तिरिव निर्निभम् ॥३॥ यो जिनः, कुमतितान्तिदः, साध्यराड् भवतु शान्तिदः । जैनशासनविभासनः प्राणिनां कृतसुवासनः || ४ || , १० , , श्रीशीतलजिनस्तुतिः ( --- छन्दसा ) अनुसन्धान ३४ 10 वन्देऽहं श्रीशीतलजनुषं, श्रीवत्साङ्कं काञ्चनवपुषम् । नन्दाजातं श्रीपतिविनतं मुक्तिप्राप्तं सुन्दररवितम् ॥१॥ ९. अतिसन्तः - अत्युत्तमाः, तेषां वशे यस्या (योऽ) सावतिसद्वशस्तम् । For Private & Personal Use Only www.jainelibrary.org
SR No.520534
Book TitleAnusandhan 2005 11 SrNo 34
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages66
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy