________________
September-2005
लब्धे सुराज्ये द्विजनायकेन मतानि नानाव्रतिनां ग्रहौघाः । स्याद्वादरूपेऽभ्युदिते सहस्र - भानौ तदेतत् सकलं विलीनम् ॥ १२४॥ संमुह्य चन्द्रो दिनवृत्तिमस्याः श्रियं प्रियायै प्रददौ रजन्यै । इतीव वैराद् ग्रहमौक्तिकानि लात्वा दिनेशो रजनीं व्यनैषीत् ॥१२५॥ शैलाधिपत्यं किल हेलिमौलि: पूर्वाचलस्य प्रथयांचकार । चन्द्रानने तेन विवर्णताऽभूत्, किमस्तशैलाधिपतेः प्रभाते ॥ १२६ ॥ कुमुद्वतीनां कमला नलिन्यै बलात् समादाय खगेन दत्ता । रोलम्बमाला किमितीव राज्ञे वक्तुं गता तेन विवर्णताऽसौ ॥१२७॥ राजाग्रजो मेऽस्तगिरेर्गृहासु मृगाजिनी पाण्डुमहोविभूतिः । शमीव शेतेऽर्क इतीव मत्वा पूर्वाद्रिसिंहासनमध्यतिष्ठत् ॥ १२८ ॥ जनैश्च तस्मिन् समये सलील श्लीलैः सभायामवभासितायाम् । प्रज्ञापनाज्ञाननिदानसूत्रं स्वाधीयते कालकसूरिसृष्टम् ॥ १२९ ॥ पीवार्थजीवाभिगमस्म ( माग ? ) मस्य, व्याख्यानमाख्यानकभावमिश्रम् । सभ्येभ्यचेतोहरणाय नित्यं प्रणीयते ध्वस्तसमस्तमिश्रम् ॥१३०॥ ततः पुनः पाणिनिभाष्य- हेमचन्द्रा - ऽनुभूतिप्रतिपादितानि । सवार्त्तिकं (क) व्याकरणान्यमूनि शिष्याः पठन्त्यत्र मनीषिमुख्याः ॥ १३१ ॥ साहित्यशास्त्राण्यपि शैव- जैन- सम्पादितान्यत्र यथाप्रयोगम् । नयांश्च केचित् परिचिन्तयन्ति, स्वीयान् विशेषात्तदिवाऽन्यदीयान् ॥१३२॥ योगोपधानोद्वहनादिकृत्यै- लोकम्पृणैर्दानतपोगुणैश्च ।
भावैर्विशुद्धैः समयं नयन्ति विमुक्तशोका इह सङ्घलोकाः ॥१३३॥ स्याद्वादिनां भव्यधनव्ययेन स्त्रात्राणि गात्राणि पवित्रयन्ति ।
वर्याः सपर्या विधिकर्मचर्याः, शिवाय भव्याः प्रणयन्ति नव्या: ॥१३४॥ अष्टाहिकापर्वणि निर्जराणां, नन्दीश्वरद्वीपवरे यथैव । स्यादुत्सवस्तद्वदिहापि नित्यं श्राद्धव्रतानां वरिवर्ति मोदः ॥ १३५ ॥ क्रमोदयी वार्षिकपर्वराजो विश्वाधिपत्ये सहसाऽभिषिक्तः । चतुर्थ- षष्ठाऽष्टमकैस्तपोभि-र्योधैः सुबोधैरिव सम्परीतः ॥१३६॥
Jain Education International
41
For Private & Personal Use Only
www.jainelibrary.org