SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ September-2005 घनं धनं प्राप्य जिनस्य दासः श्रेष्ठी-दिष्टो यतिमार्गभेदे । शिवोऽवगौरी-तिरुज्ज्वलश्रीः कौलेयको वैश्रवणः स्वरूपात् ॥९९॥ अर्हद्गुरुज्ञानसमुच्चयानी(?) साधारणं वानुभवन्ति सारम् । तेनैव तद्भाविभवस्य वृद्धि-वृद्धार्हतानामनुमीयतेऽत्र ॥१००॥ श्राद्धा(य)श्च काश्चिद् गुरुभक्तियुक्ता मुक्तालतां तनिव (?)सद्गुणौघाः । तपोविशेषैः किमु दिक्पटानां स्वं मुक्तरूपं कथयन्ति साक्षात् ॥१०१॥ श्राद्धा(ड्य)श्चतस्रो विशिखा इवात्र स्वरूपतस्तीर्थमहापुरस्य । तपो विचित्रं प्रणयन्ति पुण्य-सुरद्रुमस्येव विशालशालाः ॥१०२।। वैराग्यवरस्यदशां स्पृशन्त्यः क(का?)श्चिद् गृहा एव तपोधनानाम् । . आदाविवान्तेऽपि भजन्ति मौनं क्षणस्य गानेऽर्थविचिन्तयेव ॥१०३॥ स्वर्णं न रूप्यं यदि वाऽदनाय स्यादित्यवेत्येव युगं तदत्र । शालेस्तुबर्याश्च मिषेणमन्ये संयुज्य भोज्याय नृणां बभूव ॥१०॥ शाल्योदनस्तौबररूपमिश्रो यद् भुज्यते साज्यतया विशेषात् । पद्मावदाता यदि वास्ति लेश्या तद्भोजमानामिह भोजनानाम् ॥१०५।। यस्मिन्ननेकस्मितरश्मिवेश्म- चान्द्रेन्द्रनीलादिमणीसमूहान् । दृष्ट्वा बुधाः सिन्धुमतोऽधिकं नो वदन्ति रत्नाकरवर्णनेन ॥१०६॥ . तथा हि महोदधेस्तन्मथनव्यथायां प्राप्तानि रत्नानि चतुर्दशैव । अत्रान्वहं रात्रिकरत्नराजी पान्थैर्गृहीतापि तथाऽनुभूता ॥१०७|| स्वर्गेऽपि नास्मादधिका विभूति-र्यद्वादशैवांशुकरा हि तस्मिन् । उच्चैःश्रवो-देवगजेदवो(जादयो?)ऽपि, तत्रैकरूपा इति कीर्त्यते जैः ॥१०८॥ प्रत्यापणं रत्नविवेचकानां शीतांशुभास्वन्मणयो ह्यनेके । हरेर्गजाश्वस्य जये समर्थं नरेश्वरस्याऽश्वगजं सहस्रम् ॥१०९।। यत्रोच्छलत्तुङ्गतुरङ्गरूपैः क्षुण्णा खुरैर्व्याकुलितेव भूमिः । समीरणोदीरितरेणुदम्भा-दम्भोधिमध्येन नु पित्सतीव ॥११०॥ आश्वासनायेव भुजं गजेन्द्राः स्वगण्डदानोदकवर्षणेन । विधाय किञ्चित् सरसां विवेकः शनैः शनैस्ते पदमादधानाः ॥१११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520533
Book TitleAnusandhan 2005 09 SrNo 33
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy