________________
September-2005
स्वस्तिश्रियामाश्रयसन्निभेऽस्मिन् पुरे त्रयीयं जिननायकानाम् । वृत्तादिवा-त् समगच्छताऽस्य विश्वत्रयीमण्डनतां वदन्ति ॥५१॥ अन्येऽपि मन्ये सुमति - स्वयम्भू - श्रीवासुपूज्य - त्रिशलाङ्गजाद्या: । जिना जगत्यग्र्यपदं तदेतद् विचिन्त्य बिम्बैः सुजनं पुनन्ति ॥५२॥ तत्त्वार्थ-तत्त्वाध्यवसायधीर - स्तान् वस्तुतो भक्तिनमस्कारा- (?) । विधेयभावेन विधेयमेतत् सोऽहं समीहे विगतान्तरायम् ॥५३॥ इति श्रीजिनवर्णनद्वापञ्चाशिका ॥
स्वस्तिश्रिया स्वीयशरीरजाया जनाश्रयोऽध्यापनहेतवेऽयम् । सज्जीकृतोऽम्भोनिधिनाऽधुना किं स्फुरत्सुराष्ट्राविषयस्य लक्षात् ॥५४॥ प्रदक्षिणार्चिर्निचयं तपोऽग्नि विधाय संवीतवलक्षवासाः । द्विजेशवत् सूरिपुरन्दरोऽयं तनोति तत्रागमनोऽत्र पाठाम् (?) ॥५५॥ युग्मम् ॥ देशा निवेशा इव नाकभाजां पीयूषपानप्रणिधानगोष्ठ्याम् । रसप्रवेशोल्लसदुच्चतालाः सहस्रशः सन्ति वसन्ति भूम्याम् ॥५६॥ राष्ट्रः सुराष्ट्रा जगतीप्रतीतो नूनं सुधर्मा जयति द्विधापि । यत्र नगरे प्रभु नाकनेता (?) मुदा विहारं कुरुते पवित्रः ॥५७॥ देशः सुराष्ट्राभिधयाऽभिधेयं व्यनक्ति सौभाग्यसुखाद्यमेयम् । भेदोऽप्यभेदोऽभिधयाऽभिधेयस्याख्यायते तेन तथाऽनुमेयः ॥५८॥ सत्यापयत्यस्य समस्तदेशा - धिपत्यमुच्चित्य विभामचिन्त्या[म्|| सिद्धाचलः काञ्चनमौलिलीला मुत्तुङ्गशृङ्गः कलयन्नजस्रम् ॥५९॥ पयोनिधिश्चञ्चलवीचिहस्तै - नृत्यन्मृदङ्गध्वनिगर्जितेन । पुरोऽस्य देशस्य महोत्सवानां नित्यत्वमाविः कुरुते प्रजासु ॥६०॥ पुरी सुरीणामपि वर्णनीया द्वीपाख्यया यद्विषयेऽस्ति शस्ता । समागता सिन्धुदिदृक्षयाऽसौ प्रभावभृत् पुण्यजना प्रभेव ॥ ६१ ॥ पीनोज्जयन्ताचल - सिद्धशैल-स्वरूपविस्फारिपयोधरायाः । देशश्रिया द्वीपपुरं तदेतत् विराजते वक्त्रसहस्रपत्रम् ॥६२॥
Jain Education International
35
For Private & Personal Use Only
www.jainelibrary.org