________________
June-2005
85
तस्माद्गच्छेरनुकनखलं शैलराजावती) जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् । गौरीवकाभ्रकुटिरचनां या विहस्येव फेनैः शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ताम् ॥५४॥ व्याख्या (?) इति श्रीप्रथमस्वर्ग संपूर्णम् ( सर्गः संपूर्णः) ॥
★★★
परिशिष्ट
पद्यतुलना-तालिका श्लोकाङ्कः
मुद्रित-प्रतिसत्कश्लोकाः ।। मेघदूतखण्डना-प्रतिसत्कश्लोकाः (वासुदेव लक्ष्मण शास्त्री पणशीकर
सम्पादित- निर्णयसागरीय ई. १९१८ वर्षे प्रकाशित-सटीक
पुस्तकसत्क पाठोऽत्र लब्धः)। कश्चित्कान्ता तस्मिन्नद्रौ तस्य स्थित्वा प्रत्यासन्ने धूमज्योतिः जातं वंशे सन्तप्तानां त्वामारूढ
मन्दं मन्दं १० तां चावश्यं ११ कर्तुं यच्च १२ आपृच्छस्व १३ मार्ग तावत् १४ अद्रेः शृङ्गं
or mx 5 w ga
८८८८८८८८८८८८८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org