SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ June-2005 पादर्न्यासक्वणितरसनास्तत्र लीलावधूतैरत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदसुखान् बाष्प ( प्राप्य ) वर्षाग्रबिन्दूनामोक्ष्यन्ते त्वयि मधुकर श्रेणिदीर्घान् कटाक्षान् ॥३९॥ ॥३९॥ 1 व्याख्या - पादन्यासेत्यादि । तेभ्यः - तस्करेभ्यस्तात्-सङ्ग्रामाद्वा त्रायतेरक्षति तस्य सं० हे तत्र ! | रत्नानि - मणयः, छाया- - शोभा, खानि - सुखानि, तै: चितो - व्याप्तः, तस्य सं० हे रत्तच्छायाखचित ! नो-ज्ञानं, खं- सुखं तयोः पदं - स्थानं, तस्य सं० हे नखपद !। त्वयि मधुकर श्रेणिदीर्घान् कटाक्षान् वेश्या:-- पण्यस्त्रियो मोक्ष्यन्ति । किं कृत्वा ? त्वत्तः वर्षावत् अग्रा:- प्रधानाः बिन्दवो - वीर्यबिन्दवः, तान् प्राप्य वर्षाग्रबिन्दून् प्राप्य । किम्भूतान् ?, सुष्ठु खानि - इन्द्रियाणि येभ्यः तान् सुखान्। वेश्याः किम्भूता: ?, क्लान्त: 'रलयोरैक्यात्' क्रान्त आक्रान्तो वा हस्तो यासां ताः क्लान्तहस्ताः । कै: ? अमरैः । किम्भूतैः ? 'बवयोरैक्यात्', बलिभि–बलवद्भिः रूपवद्भिर्वा । चकारः पुनरर्थे । पुनः किम्भूतैः ?, लीलावध्वःक्रीडास्त्रियः तासां ता - लक्ष्मीर्येषां तैः लीलावधूतैः । अथवा लीलया - क्रीडया अवधूतै:-अवधूतवेषधारिभिः । वेश्याः पुनः किं० ?, पादन्यासक्वणितरसना: "नागो मतङ्गजे सर्पे पुन्नागे नागकेसरे । क्रूराचारे नागदन्ते मस्तके सरसीरुहे ॥" 1332 पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः सान्ध्यं 'तेजोविकसितजपापुष्परक्तं दधान । नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ ४० ॥ व्याख्या- पश्चादुच्चैरित्यादि । उच्चै-र्महत् भुजे - बाहौ ता - जयलक्ष्मीर्यस्य तस्य सं० हे उच्चैर्भुजत !! रार्द्रः - हे कामक्लिन्न ! | अथवा आ - लक्ष्मीस्तया आ द्र: (:) तस्य सं० हे आर्द्र ! (आर्द्रः !) 73 Jain Education International इत्यनेकार्थवाक्यात् नागवत् - सरसीरुहवत् कोमलत्वात् अजिनं तनुत्वग् यस्य तस्य सं० हे नागाजिन !। त्वं पशुपते - महेशस्य तेजो-बलि (बल) द्युतिं हर१. ० न्यासैः मु. मेघ. ॥ २ तेजः प्रतिनव० मु. मेघ० ॥ -लक्षणया For Private & Personal Use Only www.jainelibrary.org
SR No.520532
Book TitleAnusandhan 2005 06 SrNo 32
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy