SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ June-2005 67 तथाभूतानि तैः ॥२७॥ विश्रान्तः सन् [व्राजनगनदीतीरजातानि सिञ्चत्रुद्यानानां नवजलकणैयू(यूं )थिकाजालकानि । गण्डस्वेदोपनयनरुजाक्लान्तकर्णोत्पलानां छायाद( दा )नात्क्षणपर( रि )चितः पुष्पा ष्प)लावीमुखानाम् ॥२८॥ व्याख्या-विश्रान्त इत्यादि । व्रजो-गोष्ठं स एव नगो-वृक्षस्तत्र नदीतीरःनदीतटतुल्यः गोचारकत्वात्, तस्य सं० हे व्रजनगानादीतीर ! । यूथं-तिर्यग्गणों मृगव्याघ्रगजादिकः सोऽस्यास्तीति यूथी, यूथी एव यूथिकः, तस्य सं० हे यथिक!। "गण्डस्तु वीरे पिटकचिह्नयो"रित्यनेकार्थवाक्यात् गण्डा-वीगस्तेषां स्वेदः स्वाधिक्यात् यस्मात् सः, तस्य सं० हे गण्डस्वेद !! अथवा गण्डेषु-पिटकेषु स्वं-द्रव्यं यस्य सः, तस्य सं० हे गण्डस्व !। हे ईद !- हे लक्ष्मीद !, हे नः !हे नर !, हे ज ! इति सम्बोधने । 'रलयोरैक्यात्' आक्रान्त:-दानादिभि:- अतिक्रान्तः कर्णः-कर्णनपतिर्येन सः, तस्य सम्बोधनं हे आक्रान्तकर्ण ! । पुष्पं-धनदविमानं लाति-गृह्णाति, तस्य सं० हे पुष्पल ! । “अर्वः (विः?) प्रकाशः आदित्यो भूमिः पशुः राजे" त्याधुणादिवृत्तिवाक्यात् अवीमुखाना-पशुप्रभृतीनां, तथा उद्यानानांपक्षिणां, उत्-उ(ऊ)द्धर्वं यानं-चलनं येषां ते उद्यानाः, तेषां तथैव । उत्-प्रधानानि पलानि-मांसानि तेषां जातानि । "जाती: समूहान्वाजातां जात्योऽथ जनिष्वि" त्यनेकार्थवाक्यात् अपनय-वर्जय । कुतः ? छाया-शोभा, तस्या आदानं-ग्रहणं तस्मात् छायादानात् । त्वं किं कुर्वन् ?, सिञ्चन्-अभ्युक्षन् । कान् ?, अजालकान्श्रीगुरून्; "अजः छागे हरे विष्णौ रघुजे वेधसि स्मरे" इत्यनेकार्थात् अजस्यकामस्य, "अली भूषापर्याप्तिनिवारणेष्वि"ति वचनात् आलकाः-निवारकाः ते अजालकाः स्मरनिवारकत्वात् गुरवः इत्यर्थः । तान् तथैव । इ: पादपूरणसम्बुद्धौ। . कैः?, नवजलकणैः- नवः-स्तुतिः सैव जलकणा:-जलशीकराः ततस्तैः । पुनः किम्भूतः ? विश्रान्तः-विगतश्रमः, सकलकृत्यकरणात् । पुनः च किं०?, सन्सज्जनः । पुनः किं० ?, क्षणपरिचितः क्षणैः-महोत्सवैः परि-समन्तात् चितोव्याप्तः ॥२८॥ वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्गप्रणयविमुखो माश्मभूरुज्जयन्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520532
Book TitleAnusandhan 2005 06 SrNo 32
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy