________________
66
अनुसन्धान ३२
निर्लोभनृपाणां सा-लक्ष्मीः ]यस्मात् सः, तस्य सं० हे तत्स ! - गुरो ! । त्वं चे(च)त्रवत्या नद्याः पय इव-जलमिव मुखं-वक्त्रं पासि-रक्षसि । मुखं कि०?, स्तनितसुभगं,-स्तनितः-शब्दितः सुष्ठ भगो-वैराग्यं ज्ञानं यशो वा येन तत् तथैव । पुनः किम्भूतं ?, 'शसयोरैक्यात्' न विद्यते शी:-निद्रा हिंसा वा यत्र तत् अशि । पुनः किं० ?, स्वादु-स्वादयुक्तम् । पुनः किम्भू० ?, ध्रुवो-रोमपद्धत्या भातिशोभते तत् भ्रूतं (भ्रूभं?) । पुनः किं०?, गं-गणेशतुल्यं लाभदातृत्वात् । चकारः पुनरर्थे । पुनः किं०?, ल:-इन्द्रः, तस्य ऊम्मिः ]हर्षकल्लोलो यस्मात् तत् लोम्मि। त:-तस्करः पुत्ररजन्यामेव प्रादुर्भावात्, तत्सदृशो यः इ:-कामः तस्य ये रोपा:मार्गणाः तेषां अन्तो-नाशो यस्मात् सः, तस्य सं० हे तीरोपान्त ! । इदं गुरोरामन्त्रणम् ॥२६॥
नीचैराक्ष( ख्यं )गिरिमधिवसेस्तत्र विश्रामहेतोस्त्वत्सम्पर्कात्पुलकितमिव प्रौढपुष्फैः( पुष्पैः) कदम्बैः । यः पय( पण्य )स्त्रीरतिपरिमलोद्गारिभिर्नागराणामुद्दामानि प्रथयति शिलावेश्मभियौवनानि ॥२७॥
व्याख्या-नीचैराख्यमित्यादि । नीचो-निखर्वः पामरो वा ए[:]-विष्णुर्यस्य, सम्यग्-सम्यग्दृष्टित्वात् यस्य सः तस्य सं० हे नीचैः !। इ:-कामः तत्र विध्वंसकत्वात् दाहकत्वात् वा वो-महेसः (शः), अथवा ई-कामं “स्याद् वाल् गमनहिंसयो"रिति वाक्यात् वाति-हिनस्ति, तस्य सम्बोधनं हे इव !- हे गुरो !। त्वं तत्र-तस्यां राजधान्यां तं-श्रीनरेन्द्रं अधिवसेः}-वासं कुर्या इत्यर्थः । तं किम्भूतं ?, रेषु-नरेषु आख्या-अभिधा यस्य सः तं राख्यं । पुनः किं० ? गिरि - पूज्यं - "गिरिः पूज्येऽक्षिरुजि कंतु(चु?)के शैलगिरियके" इत्यनेकार्थवाक्यां (क्यात्) । पुनः किम्भूतं ?, पुलकितं-रोमाञ्चितं । कुतः ? त्वत्संपर्कात्-तव संयोगात् । किम्भूतात् ?, विश्रामहेतोः-विश्रामस्य हेतुः-प्रयोजनं यः सः, तस्मात् तथैव । 'यत्तदोर्नित्यसम्बन्धात्" । तं कस्मि(कमि)त्याह-नागराणां यौवनानि उद्दामानि प्रथयति; उद्दामा-अनर्गला आ-लक्ष्मीर्येषु तानि उद्दामानि कर्मतामापन्नानि । किविशिष्टो यः ?, पण्यः-सु(स्तु)त्यः । कैः ? शिलावेश्मभिः । किं० ? स्त्रीरतिपरिमलोद्गारिभिः-स्त्रीणां रतिः-सुरतक्रीडा, तस्याः परिमल:-कामुक लोकप्रियाविमर्दत्सं(विमर्दसं)भवो गन्धस्तदु(मु) निरन्तीत्येवंशीलानि तानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org