SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 58 अनुसन्धान ३२ प्रशमितवन: । ईदृश: उपप्लवो - राहुर्यस्य सः, तम् । तथा उच्चैः नक्षुद्रः - अक्षुद्रः, सज्जनोऽपि त्वां मूर्ध्ना वक्ष्यति । तथा पुनः हे अक्षय ! सदोदयत्वात्, आं- श्रियं संश्रयते इति आसंश्रयः, ईदृश: अय::- शुभदैवं यस्य सः, तस्य सं० हे आसंश्रयाय ! भवति-त्वयि-त्वत्समीपे मित्रे - सहचरे प्राप्ते सति यः - यमोऽपि उच्चैः विमुखःपराङ्मुखः - विगतवक्त्रो वा किं न स्यात् ? अपि तु स्यादेवेत्यर्थः । यः किम्भूतः ?, क्षुद्रः- तुच्छः । त्वयि किम्भूते ?, प्रथमसुकृतानि प्राग्भवार्जितपुण्यानि आप्नोति स प्रथमसुकृताप:, तस्मिन् प्रथमसुकृतापे ॥१७॥ 'अध्वक्लान्तं प्रतिमुखगतं, सानुमानाम्रकूट: तुङ्गेन त्वां जलद शिरसा धारयिष्यत्यवश्यम् । आसारेण त्वमपि शमयेस्तस्य नैदार्थमग्नि सद्भावार्द्रः फलति नि(न) चिरेणोपकारो महत्सु ॥ १८ ॥ व्याख्या-अध्वक्लान्तमित्यादि । सा - लक्ष्मीः, नुः - स्तुति:, ज (त) योर्मानो गृहं, "मानश्चित्तोन्नतौ गृहे" इत्यनेकार्थः । सः, तस्य सं० हे सानुमान ! । तुङ्गानांउन्नतानां इन:- स्वामी, तस्य सं० हे तुङ्गेन ! । हे ज ! - वैरिजेत: ! " जस्तु जेतरी’तिवाक्यात् । ल- इन्द्रः तद्वत् दो- दानं यस्य, सं० हे लद !। त्वामाम्रकूट:शत्रुरपि शिरसा धारयिष्यति । त्वां किम्भूतं ?, अध्वा - मार्गो न्यायरूपः तस्मिन् ‘रलयोरैक्यात्’ क्रान्तः-चलितः सः, तं अध्वक्लान्तम् । पुनः किं० ?, प्रतिमुखगाःप्रतिकूलवक्त्रगाः ताः - तस्करा यस्मात् सः तं प्रतिमुखगतम् । अवश्यं - निश्चितंनितरां ददाति ड प्रत्यये निदः - नृपः । अधिकारात् तस्याऽपत्यं नैदः, तस्य सं० हे नैद ! - नृपतनय !। त्वं आ - समन्तात् सारेण द्रव्येण बलेन वा, तस्य - पुरुषस्य, अथवह्निं-दुःखमग्निं शमयेः । तस्य कस्येत्याह - 'यत्तदोर्नित्य-सम्बन्धात् ' यस्य उपकारः महत्सु-महानुभावेषु फलति । किम्भूतः ?, सन् - शोभनो यो भावः तेन आर्द्रः-क्लिन्नः सः सद्भावाद्रः । न चिरेण - शीघ्रम् ॥१८॥ छन्नोपान्तः परिणतफलज्यो (द्यो )तिभिः काननाम्रैस्त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे । १. मेघदूतेऽयं प्रक्षिप्तत्वेन मतः श्लोकः ॥ मेघ० || २. वक्ष्यति श्लाघ्यमानः मु. ३. नैदाघ० मु. मेघ० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520532
Book TitleAnusandhan 2005 06 SrNo 32
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy