________________
16
अनुसंधान-२९
न्यस्ता संयमबालयाऽलिफलिनीसंकाशवासोङ्गिका सद्यस्काञ्जनरत्नकङ्कणभृता भावाद् भुजेवाऽऽत्मनः । यस्याऽऽनन्दवतः शिरोरुहततिः स्कन्धे लुठन्ती बभौ श्रेयस्वी भगवान् श्रिये श्रितवतां ज्ञानार्णवः सोऽस्तु वः ॥१४॥ भिन्नोर्मिप्रसरा स्वसाऽपि नृपतेर्दत्तप्रमोदा सुधी[:] हंसानां सहसेयमुत्तरति किं शृङ्गाद् गिरेः स्वःसदाम् । दृष्ट्वा यस्य सुवर्णवर्णवपुषः स्कन्धे लुठन्ती जटां श्यामां चित्त इति व्यचिन्ति चतुरैः पायात् स वस्तीर्थराट् ॥१५॥ पद्माह्लादलसद्गुणोत्करकला कूलङ्कषाकूलयोः किं याता अभिराममुद्गममी सर्वेऽपि दूर्वाङ्कराः ।। रेजुर्यस्य पृथक् पृथक् स्थितिसृजः केशाः प्रभोरंसयोस्तं प्रावीण्यपटुप्रसिद्धिकमलागेहं स्तुवेऽहं जिनम् ॥१६॥ उप्ता अंसशरावयोः सुभगयोः किं मुक्तिसीमन्तिनीवीवाहाय शिवावदानवयवाङ्कराः प्रवृद्धिस्पृशः । केशास्तालतमाल[जाल]सदृशो यत्स्कन्धयो रेजिरे तं वन्दे विनयावनम्रशिरसि न्यस्ताग्रहस्तः (तं) प्रभुम् ॥१७॥ ईशेऽस्मिल्लपनच्छलाच्छ्रितवति श्वेतद्युतौ साम्प्रतं स्थातुं वैरिणि नैव मे भुजशिरोनिश्रेणितो नश्यतः । अङ्कस्येत्यसिता इवाउंहियुगलन्यासोद्भवा पद्धतिर्यत्स्कन्धे पतिता स्म भाति चिकुरश्रेणिः स वः श्रेयसे ॥१८॥ देव ! त्वं पुरुषोत्तमोऽसि तमसो दस्युस्तमोऽहं पुनहन्ता तेन मम त्वमेव तदहं न ध्वंसनीयस्त्वया । किं विज्ञप्तुमिति श्रुतेस्तटमितः स्वर्भाणुरेष स्फुटं यत्स्कन्धे शुशुभे शिरोजनिचयः पायात् स वः श्रीजिनः ॥१९।। न स्पर्धां ध्वनिना त्वया सममहं कर्ताऽस्मि तेन प्रभो ! मद्दोषं द्विकपुष्टताख्यमयशोमूलं त्वमुन्मूलय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org