________________
12
अनुसंधान-२९
स्यात् पित्रोर्युगपत् पवित्रपदयो पुण्यपुण्यात्मनोः कर्तुं भक्तिमलं विलम्बरहितां नैका स्नुषा जातुचित् । ध्यात्वैवं परिणीतवान् विनयवांस्तत्कर्ममर्मक्षमे यो द्वे पद्मविलोचने अवतु वस्तापादिवेन्दुर्भवात् ॥१४॥ द्वे गङ्गागिरिजे प्रिये पशुपतेश्छायाछवी भास्वतः श्रीगोप्यौ च तमोरिपोरपि रति-प्रीती च चेतोभुवः । यो द्वैवं(धं?) मरुतां मतः समुचितस्तद्वर्तिनः मेऽपि स ध्यात्वैवं परिणीतवान् प्रभुरुभे यः मुत्तुवो(सुभ्रुवौ) स श्रिये ॥१५॥ एकामेव हि युग्मजातमनुजास्तन्वन्ति तन्वी ध्रुवं पूर्वेषां प्रथमः क्रमः क्रमजुषोऽप्येष ध्रुवं मूलतः । उच्छेद्योऽस्ति ममेति योऽत्र तदभिज्ञानाय सद्ज्ञानवान् कान्ते द्वे परिणीतवान् स कुरुतां कैवल्यकेली(लिं) सताम् ॥१६॥ नाऽऽप्ता: पङ्क्तिविभेदिनः स्युरिति यो भोगार्थमभ्यर्थितः स्वःस्त्रीभिर्वृसुधाभृतां युवतिभिश्चाऽनेकशो वाग्भरैः । कामोर्वीरुहवारिवाहसदृशो द्वे सुध्रुवी वू(व्यू)ढवांस्तासां तुष्टिकृते पृथक् पृथगसौ स्वामी श्रिये वः सदा ॥१७॥ लोकेशत्वगभीरताजितसरोजन्मासनाम्भोनिधिक्ष्मापाभ्यां स्वसुते उपायनकृते साक्षादिव प्रेषिते । यो दोर्दण्डमखण्डचण्डमहसं बिभ्रद् भ[ ]भासुरः कन्ये द्वे परिणीतवान् प्रथयतु श्रेयांसि भूयांसि सः ॥१८॥ आसीदग्निवृषो धृतामृतरुचिः साक्षादसावीश्वरस्तेनोमा च सरस्वती च मरुतामस्यैव यक्ते प्रिये । . सञ्चिन्त्येति विरञ्चिनोभयवधूव्याजात् तयोर्दत्तयोः पाणि पीडयति स्म योऽस्तु पुरुषापीडः स पीडापहः ॥१९॥ एकां मां रमणीमनन्यगतिकामन्यां च सिन्धोः सुतां दत्ते नाभिनराधिपेन गुरुणा बाल्येऽपि भुञ्जन् प्रभुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org