________________
20
अनुसंधान-२८
चिन्तां मे जनयन्ति चेतसि यथा स्मृत्वा स्वयूथं वने सिंहवासितभीतभीरुकलभा यास्यन्ति कस्याऽऽश्रयम् ? ||७|| न चरति वनराज्यां पल्लवान् शल्लकीनां न पिबति गिरिकुळे नैर्झरं वारि हारि । विततरदनकोटौ दत्तहस्तावलम्बो वहति विरहखिन्नः शोकभारं करीन्द्रः ॥८॥ घासग्रासं गृहाण त्यज करिकलभ ! प्रीतिबन्धं करिण्याः पाशग्रन्थिव्रणानामविरतमधुना देहि पङ्कानुलेपम् । दूरीभूतास्तवैते शबरवरवधूविभ्रमोभ्रान्तिदृष्टा रेवातीरोपकण्ठद्रुमकुसुमरजोधूसरा विन्ध्यपादाः ॥९॥
गजाष्टकम् ॥
(१५) किं जातोऽस्य न्व जातोऽसि, भुक्तं मूलं तथैव च । किं ते न्यग्रोधपान्थाश्च हंहो ! वृक्षाष्टकं शृणु ॥१॥ किं जातोऽसि चतुःपथे घनतरं छनोऽसि किं छायया छन्नश्चेत् फलितोऽसि किं यदि फलैः पूर्णोऽसि किं सन्नतः । हे सवृक्ष ! सहस्व संप्रति चिरं शाखाशिखाकर्षणं क्षोभो मोटनभञ्जनानि जनतः स्वैरेव दुश्चेष्टितैः ॥२॥ जातो मार्गे सुरभिकुसुमः सत्फलो नम्रशाखः स्फीताभोगो बहलविटपः स्वादितो योपगूढः । नैवात्मार्थं वहसि महतीं पादपेन्द्र ! श्रियं तामापन्नातिप्रशमनफलाः सम्पदो ह्युत्तमानाम् ॥३॥ मूलं योगिभिरुद्धृतं निवसितं वासोर्थिभिर्वल्कलं भूषार्थी च जनश्चिनोति कुसुमं भुङ्क्ते क्षुधातः फलम् । छायामातपिनो विशन्ति वि(नि?)चिता निद्रालुभिः पल्लवाः कल्पाख्यस्य तरोरिवेह भवतः सर्वाः परार्थाः श्रियः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org