________________
अनुसंधान-२८
वितर [वारिद !] वारि तृषातुरे, त्वरितमुद्यतचातकशावके । मरुति विस्फुरति क्षणमन्यथा, क्व च भवान् क्व पयः क्व च चातकः ।।७।। हे मेघ ! मानमहितस्य तृषातुरस्य त्यक्तत्वदन्यशरणस्य च चातकस्य । अम्भःकणान् कतिचिदप्यधुना विमुञ्च नो चेद् भविष्यसि जलाञ्जलिदानयोग्यः ॥८॥ अय(यि) जलद ! यदि न दास्यसि, कतिचित् त्वं चातकाय जलकणिकाः । तदयमचिरेण भविता, सलिलाञ्जलिदानयोग्यस्ते ॥९॥ मामभ्युन्नतमागतोऽयमिति वा कामं समासेवते मच्छायामिति वा यदन्यविषयं तद् द्वेष्टि वारीति वा । सद्यो वर्ष वराक चातककृते नो चेदयं याचिता याच्ञा यावदुपेक्षणं च जलद ! व्रीडाकरं त्वादृशाम् ॥१०॥
मेघाष्टकम् ॥
(१२) एतस्मात् किं ब्रूमो लक्ष्म्या दूरादयमितोद्या(या)मा । आदाय पदैर्गदितं सुमुखि ! समुद्राष्टकं नाम ॥१॥ एतस्माज्जलधेर्जलस्य कणिकाः काश्चिद् गृहीत्वा ततः पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः । भ्राम्यन् मन्दरकूटकोटिघटनाभीतिभ्रमत्तारिकां प्रापैकां जलमानुषीं त्रिभुवने श्रीमानभूदच्युतः ॥२॥ किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयं वाच्यं कि(किं) महिमापि यस्य हि नवद्वा(द्वी ?)पं महीति श्रुतिः (?)। त्यागस्तस्य स कोऽपि बिभ्रति जगद् यस्याऽथिनो ह्यम्बुदाः शक्तेः कैव कथा हि यस्य भवति क्षोभेण कल्पान्तरम् ॥३॥ लक्ष्म्यास्त्वं निलयो निधिश्च पयसां नि:शेषरत्नाकरो मर्यादानिरतस्त्वमेव जलधे ! ब्रूतेऽत्र कोऽन्यादृशम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org