________________
14
( ९ )
माधुर्यमुत्साहसुजीर्णरूपं श्रुतेन शाठ्येन जवो हि वैद्यम् । नीतिप्रिया वानरवल्लभेन, उल्लिंगनावृत्तमुदाजहार ॥१॥
माधुर्यं प्रमदाजनेसु (षु) ललितं दाक्षिण्यमार्जे जने शौर्यं शत्रुषु मार्दवं परिजने धर्मिष्टता साधुषु । मर्मज्ञेष्वनुवर्त्तना बहुविधा मानं जने गर्विते शाठ्यं पापजने नरस्य कथितं पर्याप्तमष्टौ गुणाः || २ ||
उत्साहसम्पन्नमदीर्घसूत्रिणं, क्रियाविधिज्ञं व्यसनेष्वसक्तम् । शूरं कृतज्ञो (जं) दृढसौहृदं च, लक्ष्मीः स्वयं वाञ्छित (ञ्छति) वासहेतोः ॥३॥
सुजीर्णमन्त्रं सुविचक्षणः सुतः, सुशासिता स्त्री नृपतिः सुसेवितः । सुचिन्त्य चोक्तं सुविचार्य यत्कृतं तदीर्घकालेऽपि न याति विक्रियाम् ॥४॥
अनुसंधान- २८
रूपं जरा सर्वसुखानि तृष्णा, खलेषु सेवा पुरुषाभिमानम् । याच्या गुरुत्वं गुणमात्मशंसा, चिन्ता बलं हन्ति दयां च लक्ष्मीः ॥५॥
श्रुतेन बुद्धिर्व्यसनेन मूर्खता, प्रियेण नारी सलिलेन निम्नगा । निशा शशाङ्केन धृतिः समाधिना, नयेन चालंक्रियते नरेन्द्रता ||६||
शाठ्येन मित्रं कपटेन धर्मं, परोपतापेन समृद्धिभावम् । सुखेन विद्यां पुरुषेण नारी, वाञ्छन्ति ये व्यक्तमपण्डितास्ते ||७||
जवो हि सप्तेः परमं विभूषणं, त्रपाऽङ्गनायाः कृशता तपस्विनः । द्विजस्य विद्येव मुनेरपि क्षमा, पराक्रमः शस्त्रब[लो]पजीविनाम् ॥८॥
वैद्यं पानरतं नटं कुपठितं मूर्ख परिव्राजकं
योधं कापुरुषं विटं गतवयं स्वाध्यायहीनं द्विजम् ।
राज्यं बालनरेन्द्रमन्त्ररहितं मित्रं छलान्वेषिणं
भार्यां यौवनगर्वितां पररतां मुञ्चन्ति ये पण्डिताः ||९||
वानरवल्लभाष्टकम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org