________________
March-2004
की क्रोधाग्नि की भेंट चढ गई । मुंडकट्ट गणेश प्रतिमा और १९३५ का हैदराबाद के निजामका एल्बम तथा अन्य महत्त्वपूर्ण संग्रह चुरा लिए गए। ऐतिहासिक महत्त्व की शोध अध्ययन में सहायक पुस्तकोंका नष्ट हो जाना उन अनुसन्धानकर्ताओं और विद्वानों के लिए कितना हृदयविदारक होगा, जिन्होंने इस संस्थान को ऊंचाइयों तक पहुंचाने के लिए अपने जीवन का पल पल समर्पित किया है। विशेषकर उन सभी ३०००० पाण्डुलिपियों का नष्ट हो जाना, जो संस्थान के परिसर में ५० आलमारियों में सहेज कर रखी हुई थी ।"
91
प्रतिष्ठाननी गवर्निंग काउन्सिलनां अध्यक्ष लीला अर्जुनवाडकरने टांक रा.प. नोंधे छे के, “भां. ओ. रि. इ. के नुकसान से भारतीय विरासतको गहरा धक्का लगा है । उसके लिए फिरसे पैरों पर खड़ा होना मुश्किल है ।" तो बेंगलोरथी प्रगट थता संस्कृत मासिक 'सम्भाषण सन्देश' ना फेब्रुअरी २००४ना अंकमां 'अभिभूतं हि भाण्डारम्' शीर्षकथी आपवामां आवेलो सचित्र हेवाल जणावे छे के,
,
“छत्रपते: शिवाजे: जयघोषं कुर्वन्तः ते कार्यकर्तारः संस्थाया ग्रन्थालये विद्यमानं 'शिवचरित्र' ग्रन्थसङ्ग्रहं एव प्रथमं अभिभवन्ति, तस्यैव सङ्ग्रहस्य नितरां हानिं कुर्वन्ति इति तु दैवदुर्विलास एषः । ग्रन्थालये सुरक्षितानां ग्रन्थराशीनां अधः पातनं छेदनं, उपस्करस्य हानिः सङ्गणकानां विनाशः, पाण्डुलिपिसङ्ग्रहस्य विनाश: इति तेषां क्रोधाभिव्यक्तेः प्रथमं फलम् । ग्रन्थालये दर्शनीये स्थले स्थापिता भगवत्याः सरस्वत्या मूर्त्तिः एतैः खण्डशः कृता । छत्रपतेः शिवाजिमहाराजस्य च चित्रं नाशितम् । भारतविद्यायाः संस्कृतस्य च अध्येतृणां विदुषां छायाचित्राणि तैलचित्राणि च समूहेन स्फालितानि खण्डितानि च । संस्थाया मुख्यसभागृहे स्थापितं रामकृष्ण - गोपाल - भाण्डारकर महोदयस्य महत् तैलचित्रं तस्य च मूर्तिः आहतवस्तुषु अन्यतमे । तत्रैव भाण्डारकरमहोदयेन संस्थायाः स्थापनासमये समर्पितस्य ग्रन्थसङ्ग्रहस्य महती हानिः अभवत् । एतेषु विनाशकेषु ७२ जनाः आरक्षिभिः धृताः । तेषां विषये विधिकार्यमिदानीं प्रचलति । ते दण्डिताः चेदपि अप्राप्यानां ग्रन्थानां वस्तूनां च या हानिः अस्मिन् प्रसङ्गे सञ्जाता, सा कथं परिपूर्येत इति महान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org