________________
March-2004
11
महुरत्तणं अस्सुदपुव्वं मये सुणिदं । देवः - तर्हि अयमपि सत्ययुगानुवर्येवाऽस्ति । पिशाची : - अह किम् । उर्वशी : - ( इतोऽवलोक्य) हेजे, अवझसभासाविसारए ! तमवि
किं वुत्तकामा चिट्ठसि ? । चेटी : - हुं । उर्वशी : - सामी, एसावि भट्टिणो आलावपसायं ईहई ।
देवः - ब्रूहिचोटी : - रज्जपहाणमणीसि पुण जहां चउब्भुय धन्नु ।
मंतकरण जेस रूवु जहां धणरक्खणउ किसन्नु ॥२६॥ जहिं विक्कमणयरहि रहई, सुहु जण देवह जेम्वु । धम्मह केरी वट्टडी, हल्लइ अप्पण पेम्वु ॥२७॥ घरि घरि देवा पुज्जियई, घरि घरि दिज्जै(ज्जइ) दाणु । घरि घरि महिला सीलवइ, घरि घरि धम्मह ठाणु ॥२८॥ झल्लरि तूर झणक्कडा, हुंति विहाणह संझि । दिण दिण हल्लोहलि रहइ, देवल देवल मंझि ॥२९॥ विक्रमणयरह भत्तिडी, सग्गह मज्झि पलोइ । सग्गह केरी भत्तिडी, विक्कमणयरहिं जोइ ॥३०॥
इति उपरमति ।
अथ गुरु: - समसंस्कृतेन,
इदमेव नगरमरिबलतापविहीनं विसारिगुणपीनम् ।
नहि नहि पापाधीनं, भूयो भूयो वदामीनम् ॥३१॥ अथ देवः - (प्रसद्य) आलब्धमत्रैव कृतयुगसदमिति समाधाय देवनायको
देवविधेयान् साधयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org