SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३६ उपवासभङ्गः प्रचुरदोषसम्भवश्च ।. वाच्यपरिवर्तनं त्वेवम् वसिष्ठधेनोरनुयायी वनान्तादावर्तमानः सः वनितया निमेषालसपक्ष्मपङ्क्त्या सत्या लोचनाभ्यामुपोषिताभ्यामिव पपे ॥ वल्लभस्याऽदर्शनेनाऽधीरा सुदक्षिणा नन्दिन्या सह वनात् प्रत्यागच्छन्तं दयितं विलोक्य तृष्णाविस्फारितेन स्वनेत्रयुगलेन प्रियं पतिं निर्भरं ददर्श । यथा कश्चिदुपोषितः पिपासितः सन् मुहुर्मुहुः मधुरं जलं पीत्वाऽपि न शान्ति प्राप्नोति, तथा सुदक्षिणायाः प्रियतमदर्शनवियोगतापितं नेत्रयुगलमपि सुधावत्प्रियतमरूपं मुहुर्मुहुः दृष्ट्वाऽपि न तृप्तिं लेभे इति सरलार्थः ॥ १९ ॥ पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपल्या | तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव सन्ध्या ॥२०॥ अनुसंधान-२६ पुरस्कृतेति । वर्तन्तेऽनेनेति वृत्धातो: 'मन्' ॥ ११३ ॥ इति 'उणादिश्रीसि० ' सूत्रेण मन्प्रत्यये वर्त्म क्लीबलिङ्गः । " पदव्येकपदी पद्या पद्धतिर्वर्त्मवर्तनी । अयनं सरणिर्मार्गोऽध्वा पन्था निगमः सृतिः" इति हैम:' । तस्मिन् वर्त्मनि । पृथिव्याः ईश: 'पृथिवी सर्वभूमेरीशज्ञातयोश्चाञ् (६।४।१५६ ॥ ) इति ‘श्रीसि०’सूत्रेण अञि पार्थिवः, 'तस्येश्वर:' [५|४|४२॥] इति 'पाणिनीय' सूत्रेण वाऽञि प्रत्यये पार्थिवः । " राजा राट् पृथिवीशक्रमध्यलोकेशभूभृतः । महीक्षित पार्थिवो मूर्धाभिषिक्तो भूप्रजानृपः" इति हैम: । तेन पार्थिवेन । पूर्वे देशे पुरः पुरस्तात् इति 'पूर्वावराधरे [भ्यो]ऽसस्तातौ पुरवधश्चैषाम् (७२।११५ ||) इति 'श्रीसि० 'सूत्रेण 'अस्-अस्तात्' प्रत्ययौ पुरादेशश्च । " पुरः पुरस्तात् पुरतोऽग्रतश्च (त: ) " इति हैम: । कृधातोः कर्मणि ते 'सिद्धहेम' मते आपि 'पाणि० 'मते टापि च कृता । पुरः कृता पुरस्कृता । धरतीति धृधातो: 'अर्तीरिस्तु-सु-हुसृ-घृ-धृ-सृ-क्षि-यक्षि-भा - वा- व्या - धा-पा-या - वलि - पदि-नीभ्यो मः ॥ ३३८ ॥ इति 'उणादिश्रीसि० ' सूत्रेण 'म' प्रत्यये धर्मः । दुर्गतिप्रसृताञ्जन्तून्यस्माद् धारयते ततः । धत्ते चैतान् शुभस्थाने तस्माद् धर्मः इति स्मृतः ॥ "धर्मः पुण्यं वृषः श्रेयः सुकृते" इति हैम:' । 'पाणि० ' मते धृधातो: १. अभि० चि० चतु० ९८३ । ३. अभि० चि० ष० १५२९ । Jain Education International २. अभि० चि० तृ० ६८९-९० । ४. अभि० चि० ष० १३७९ । For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy