________________
अज्ञातकर्तृकं
श्रीशत्रुञ्जयचैत्यपरिपाटिका - स्तोत्रम् ॥
सं. आ. विजयअरविन्दसूरिः
आ स्तोत्रना कर्ताए पोतानुं नाम प्रगट कर्तुं नथी पण आंतरिक विगतोना आधारे समजी शकाय छे के आ बधां मन्दिरो वस्तुपालनी हयातीमां के ते पछी तरतना समयमां बनाव्यां हशे. पण आजे ते मन्दिरो कया स्थाने छे ते नक्की करवुं जोईओ.
आ मन्दिरो तेरमी सदीना अन्त भागमां अने चौदमी सदीना पूर्वार्धमां बन्यां होवां जोईओ. पण १३६८मां अलावदीनखीलजीना वखतमां तेना लश्करे नष्ट कर्यां हशे . ते वखते जावडिना भरावेला आदीश्वर भगवानने पण खण्डित कर्या हो, एटले समराशाहने नवा भराववानो वखत आव्यो हतो ते ऐतिहासिक सिद्ध थयेली हकीकत छे. आ स्तोत्र प्रगट थयेलुं अमारा जोवामां आव्युं नथी एटले आ भाववाही स्तोत्र प्रगट करवा मोकल्युं छे.
Jain Education International
श्रीशत्रुञ्जयचैत्य परिपाटिका ( वसन्ततिलका)
नम्रेन्द्रमण्डलमणीमयमौलिमाला, -मीलन्मरीचिचयचुम्बितपादपीठम् । नत्वा युगादिजिनमादिमतीर्थराजम्, शत्रुञ्जयं गिरिपतिं प्रयतः स्वीमि ॥१॥ पुण्यं चिनोति नरजन्मफलं तनोति, पापं लुनाति नयनानि सतां पुनाति । दूरेऽपि दर्शनपथं समुपागतो यः, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥२॥ श्रीपादलिप्तपुरपावनपार्श्वनाथ- श्रीवर्धमानजिनराजयुगं नमन्ति । नेमीश्वरं च भविका यदधोविभागे, श्रीमानसौ विजयतां गिरिपुण्डरीकः ||३|| शृङ्गं च यस्य भविका अधिरूढवन्तः प्रासादपंक्तिममलामवलोकयन्तः । लोकोत्तरं किमपि सौख्यमहो लभन्ते, श्रीमानसौ विजयतां गिरिपुण्डरीकः ||४||
For Private & Personal Use Only
www.jainelibrary.org