SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ December - 2003 ११५ यं वर्णं यश्च बुधः कथयत्यादौ विधाय तं विद्वान् । कुर्यात् सद्यः पद्यं चतुथु पादेषु निश्शङ्कः ॥४॥ यस्यैषा याति मुखे सुखेन लभतां स सत्वरं सभ्यः । विद्वज्जनेषु विद्वान् सौभाग्यौघं कवित्वञ्च ॥५॥ यस्मिन् काव्येऽस्ति यन्नाम व्यत्ययात्तस्य सत्वरम् । यथोक्तवर्ण्यस्य सद्व्याख्या तदा ज्ञायेत भो बुधाः ||६|| इति श्रीमातृकाश्लोकमालाप्रशस्तिः समाप्ता । तत्समाप्तौ समाप्ता चेयं श्रीमातृकाश्लोकमाला ॥ श्रीरस्तु लेखितं त्रैलोक्यस्यन्ताह्वेन ॥ C/o. प्राकृत भारती १२-A. मेन मालवीयनगर, जयपुर-३०२०१७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy