SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ December - 2003 १०७ ऋद्धिप्रदाता सततं त्रिलोक्या, ऋध्यन्महासंयमरम्यलक्ष्म्या । ऋजस्व' पुण्यानि विशां वरश्री: ऋश्येङ्गरे पद्मप्रभतीर्थनाथ ॥९|| ऋकारमन्त्रेण सुजप्त एष, ऋदायक: स्यानितरां जनानाम् । "ऋभूत्करैरक्कितपादपद्म, ऋतामृतश्रीश्च सुपार्श्वसार्वः ॥१०॥ 'लुतकनतजनानां मङ्गलानि प्रदेया लफिडकपटहारी' सार्वचन्द्रप्रभ त्वम् । लुतनययतिराज्या गीतविख्यातकीति लरिव विशदतेजाः केवलज्ञानभास्वान् ॥११॥ लभिवन्द्रभूमीन्द्रकृतोपचर्य, लकारमन्त्रोपमनामधेयः । ललोकचक्रस्य ददातु बुद्धी-लुंजातसेव्य:१२ सुविधिः स्वयम्भूः ॥१२॥ एधित्वगम्भीर ३ उदारचेता, एनांसि नाशं नयतान्मुनीनाम् । एषोऽब्जसौम्याननशीतलेश, एकाग्रसद्ध्यानमना जिनेशः ॥१३।। ऐश्वर्यवृद्ध्यै भवताद्धतां हा, ऐरावताङ्गोपमवर्ण्यवर्णः । ऐन्द्रीं श्रियं योऽनुचकार सद्य, ऐश्यश्रियैकादशतीर्थपः सः ॥१४॥ ओघं मघानां विदधातु देवा ओजोयुता यस्य यशः स्तुवन्ति । ओक: कलानां च लसद्गुणाल्या, ओर्जाप्रदः१४ श्रीजिनवासुपूज्यः ॥१५॥ - १. स्तोतव्यज्ञानेत्यर्थः । २. पाकीकुरु । ३. धनदायकः । ४. सुरसधैः । ५. प्राप्तमुक्तिश्रीः । ६. सत्यकथनललोकानाम् । ७. ऋक् गतौ, इग्रति मिथ्यात्वं प्राप्नुवन्ति ये ते ऋफिड़ाः, कुतीथिन इत्यर्थः । बाहुलकात् फिडक् प्रत्ययः । ततः ऋफिडादीनां श्च इत्येनन ऋकारस्वरस्य तृत्वे लृफिडास्तेषां कपटं हरतीत्येवंशीलः लृफिडकपटहारी । ८. लः सप्तर्षीणां माता तस्यास्तनयाः पुत्रा लतयास्ते ते यतिनश्च लतनययतिनः सप्तर्षय इत्यर्थः, तेषां राजी श्रेणिस्तया । ९. अग्निः । १०. सुरेन्द्रभूपतिकृतसेवः । ११. मूर्खजनवृन्दस्य । १२. नागकुमारसेव्यः । १३. समुद्रगम्भीरः । १४. आ समन्तात् ऊर्जा जीवनं प्रददाति यः स तथा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy