SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ वाचक श्री श्रीवल्लभगणिप्रणीता श्री मातृका - श्लोकमाला । चतुर्विंशतिजिनवर्णनो नाम प्रथमः परिच्छेदः श्रीशान्ति प्रणिपत्य नित्यमनघं संनम्रकम्रामराधीशाभ्यचितपूजनीयचरणाम्भोजं जनानन्दनम् । तद्यथा || [o॥ नमः ॥ एँ नमः ॥ विद्वबुद्धिसरोजसूर्यसदृशीं श्रीश्लोकमालामहं, वक्ष्ये काव्यकलाशुसिद्धय इमां श्रीमातृकायाः शुभम् ||१|| चतुर्विंशतिसार्वाणां प्रथमे ह्यत्राऽस्ति वर्णना । भिन्नभिन्नपदार्थानां परिच्छेदे द्वितीयके ॥२॥ अनेकदेवासुरपूजनीया, अहर्निशं रान्तु सुखानि सार्वा: । अगण्यपुण्याम्बुधयः शरण्या, अनिष्टदुष्कर्महरा वरेथाः (ण्याः) ॥३॥ आतङ्कदोषक्षयकारि धर्मं, आदीश्वरो यच्छतु मङ्गलानि । आश्चर्यकारी भविनां जिनेश, आभासिता येन महोदय श्रीः ||४|| इलातलख्यातयशा वरौजा, इतामयः श्रीअजिताहह्वसार्व: । इतो भवात् पातु जगत्प्रतीत, इभाङ्कशाली गुणरत्नमाली ॥५॥ ईष्टे त्रिलोक्यां किल तीर्थराज, ईशो मुनीनां स हि शम्भवाख्यः । ईर्ष्यालुतामुक्तविशुद्धचेता, ईड्यस्सतां वैरिगणस्य जेता ||६|| उदारतारञ्जितसाधुचेता, उपास्यतां भव्यजना जिनेशः । उपासना यस्य ददाति पद्मां, उपासकानामभिनन्दनाह्वः ? ||७|| ऊज्जैन बुद्धेर्विदितप्रतिष्ठ - ऊर्जस्वि धीमत्प्रतिवादिगोष्ट्याम् । ऊर्ध्वं गतं यद्यश एधते वै, ऊर्वान् क्रियाच्छं सुमतिर्जिनस्सः ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy