SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 50 अनुसंधान - २५ येनैवोदयनाम - चारुनगरं संवासितं वासव ( वासवे ? ) - इन्द्रस्य (नेन्द्रस्य ? ) स्मयहारिचारुभगवद्भूयोविहारश्रिया ॥ ३७ ( ३६ ) | तत्पट्टस्पष्टपूर्वाशिखरिदिनकरश्वारुचापः प्रतापः २२ क्ष्मापः सन्तापकारी यवनजनपतेर्भानुभास्वत्प्रतापः ॥ दत्तानन्द[:]प्रजानामजनि सुरजनीगीयमान (ना) समानश्लोकालोकात् त्रिलोकीं स खलु धवलयन् वीरकोटीरहीरः ॥३८(३७) | दानवाविनयदुर्नयजल्पं भूम्यजन्यपटलं विनिनीषुः । श्रीसहस्रनयनो ह्यवतीर्णो मूत्तिमानमरसिंहनृपो २३ स्मात् ॥३९(३८)| सौन्दर्यं च तदेव देवभवजं शौर्यं तदेवोर्जितं दानादेरवदानताऽप्युपनता पूर्वैव सर्वोत्तमा । तेजः सातिशयं विपक्षविषयव्याक्षोभदक्षाशयं तत्र त्रासितशात्रवे समभाव]द् भूमीपतौ भासुरे ||४९ (३९) ॥ तदीयपट्टेऽजनि कर्णसिंहः २४ सकर्णवर्णैरभिवर्णनीयः । रात्रिन्दिवं यस्त्रिदिवं पुपोष स्तोमप्रकाशैरसुरप्रणाशैः || ४१ (४०) || यद्विध्वस्तसमस्तदानववपुर्गर्तस्थले धूलिभि श्छन्ने पुष्टतयैव यौवनभराद् भूभामिनी निर्भयम् । सौभाग्येन च यत्प्रभावविभवैर्वासोवसानारुणं छेकानेकविवेकमेकनृपतिं भेजे तमेवोच्चकैः ॥४२ ( ४१ ) ॥ तत्पट्टस्वर्णशैले त्रिदशतरुसमः श्रीजगत्सिंहभूपः २५ साम्राज्यं प्राज्यतेजा विनयनयरुचिर्भुक्तवान् व्यक्तशक्तिः । यस्योद्दामप्रतापज्वलनपरिललज्ज्वालयाऽस्तोदयाद्रि सम्पत्तौ तेन सूर्यस्तुहिनरुचिरपि श्राम्यतो नो चिरेण ॥ ४३ (४२) || येन स्वर्णतुलाविलासललितैर्वर्ण्योत्तमर्णश्रिया स्वर्णं सर्वमखर्वराशिमिलितं दत्तं द्विजेभ्यो भुवि । स्वर्णाद्रि (द्रिं) प्रमदाददास्यत रयात् सोऽयं न चेत् खेचरैरभ्यर्थे(र्थ्ये)न्द्रपुरोहितप्रभृतिभिः स्वार्थं समाधास्यत ॥४४ (४३) ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520525
Book TitleAnusandhan 2003 07 SrNo 25
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages116
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy