________________
September-2003
15
डमरुकरवरौद्रैः शैवशाक्यादिवाक्यैः, कथमिव तव तावत् क्षीयतां मोहनिद्रा। अतिमधुरगभीरं पुष्पचूलेव याव-ज्जिनवचनमुदारं जीव !
न श्रोष्यति त्वम् ॥९९॥ ढक्का महानन्दपुरप्रयाणे क्ष्वेडा महामोहगजप्रहाणे । दिव्यो ध्वनिः कैश्चन विश्वभर्तु-निशम्यते श्रीमरुदेवयेव ॥१०॥ एकारवद् ये सरलास्त्रिशुद्ध्या, तत्त्वत्रयी तान् वृणुते क्रमात् ते । रत्नत्रयाभ्यासहतत्रिवेदा-स्त्रैगुण्यमुक्ते महसि स्फुरन्ति ॥१०१।। ण इवादौ मध्यं (ध्येऽ)न्ते, तपसा श्रितरेख एष हरिकेशः । कैः कैर्न पुरश्चक्रे गीर्वाणैर्ब्राह्मणैः श्रमणैः ॥१०२॥ तथ्यमेकममलं गृहाश्रमे, पात्रदानसुकृतं सखे ! श्रय । शालिभद्र-कृतपुण्य-चन्दना-वीरभद्रयशसे स्पृहाऽस्ति चेत् ॥१०३।। थटे प्रतीतिः प्रतिभाप्रतिष्ठा प्रभाप्रभावप्रभुताप्रियाणाम् । शीलेव हीलां न सुधीविधत्ते, श्रुत्वा यशश्चेटकनन्दिनीनाम् ॥१०४॥ दक्षत्वदाक्षिण्यदयादमाङ्कुरो-त्करादिकन्दं शिवसौख्यलग्नकम् । रजस्तमोमुक्तमनन्तसत्त्वभृत् तपस्ततानाऽऽर्यमहागिरिर्गुरुः ॥१०५।। धन्या इलातीसुतवद्विधिज्ञा, विचित्रदुःखार्पणशत्रुभूतम् । मात्राधिकेनेव महत्त्वशक्त्या भवं हि भावेन पराभवन्ति ॥१०६॥ न हारेहूरा हृदयं हरन्ते न शर्करा भाति च शर्कराभा । सुधा मुधा चेन्न ममाक्षवर्गः सम्यग् निपीतार्द्रकुमारकीर्तेः ॥१०७॥ परापवादाश्रवणं परस्त्रिया-मदर्शनं श्रोत्रदृशोः शुचित्वकृत् । पैशून्यमुक्ती रसनांचलस्य वै अस्तेयमप्राणिवधोंऽहिहस्तयोः ॥१०८॥ पराङ्गनालिङ्गनवर्जनं तनोः शौचं सतां तत्त्वविदो विदुः सदा । एवं शुचिः सत्पुरुषस्त्रिमार्गपाप्यभीष्यते स्वात्मविशुद्धिहेतवे ॥१०९॥ पश्य पश्य पवनैरिवोद्धतैः पर्वता इव नहि प्रकम्पिताः ।
वज्रकर्ण-कपिराज-कात्तिका-स्तत्त्वनिर्णयविशुद्धबुद्धयः ॥११०॥ १. लोकसमुदाय ॥ २. द्राक्षा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org