SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ April-2003 माञ्जिष्ठीभूतभावो ध्रुवमिति रुषया प्रेषयामास रागो यत्पादोद्भूतभानिर्गमनकपटतो मार्गणौघान् प्रगाढम् । प्रोद्यत्प्रद्योतनाद्यस्खलितगुरुरुचीन् निभि तिष्ठत्ययं किं कृत्वाऽधः पादयोर्मां निरतिशयशम श्रीसमालिङ्गिताङ्गः ॥ १६ ॥ प्रौच्चैः प्राचीनबहिर्निचयरुचिचितिश्चित्तचार्वेकचेष्टचण्डाच्चिर्वत्र चर्च्यः शुचिवचनविपश्चिच्चयैर्निश्चयार्च्यः । प्रोचे वाचाप्रपञ्चैः शुचिशुचिरचनो यत्क्रमाच्चिर्गुणो नोचार्वाचारोक्तिचञ्चप्रवचनचतुराचार्यचं (च) कस्य चञ्चत् ॥१७॥ इत्यन्तः क्रोधरुद्धा दधुरपरिमितं द्वादशापि प्रतापे रक्तोष्णत्वं पतङ्गा ध्रुवमभिभवितुं यत्क्रमाच्चिर्विभूषाम् । तान् जेष्यावोऽस्य केतून् वयमपि परितश्चेदभीशून् सतां नः पद्धयां भूभृद्गुरुभ्यां भ्रमति भृशमभीभ्रंशयन् हेलयाऽयम् ॥१८॥ स्फूर्ज्जन्मुक्ताफलाभाच्छिशिररुचिसमुल्लासभर्तुर्यदीयात् पादद्वन्द्वात् पयोधेरिव लहरिरिव द्युद्बहिर्निर्जगाम । भूयः शैत्यानुषक्ता बहुलवसुमती व्यश्नुवाना स्फुरन्ती प्रख्यातादच्युतश्रीवरवसतितयाशेषकान्त्योपगूढात् ॥१९॥ मन्ये धात्रेति येषां शुभजननपटू भ्राजिनौ निर्मितो (तौ) स्तः पादावालम्बनाहौं गुणमितजगतस्तारणार्थं समर्थों । प्रोच्चैः पोतायमानौ लसदसुखकृतिप्रौढसंसारसिन्धौ मा पतत्तस्त्वभावात् कलिकलिलभराक्रान्तमत्यन्तमेतत् ॥२०॥ भूयः कल्पप्रभास्वत्फलदपदतया चारुचामीकराद्रिश्चञ्चच्चेद्भानुकारं कुवलयवरमुन्निर्मितित्वेन नित्यम् । येषां सत्पादपद्मक्षितिपतिरतिकृद् रक्षयोर्व्याः - पित्वा ( ? ) दुर्गे स्वर्गापवर्गाध्वनि सदरितया स्पन्दनं सस्यदागः ( ? ) ॥२१॥ Jain Education International For Private & Personal Use Only 45 www.jainelibrary.org
SR No.520523
Book TitleAnusandhan 2003 04 SrNo 23
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy