________________
34
अनुसंधान-२३ यत्र स्थितानां सहकारकाणां स्वादूनि खण्डानि रसालयानि । पाणौ समादाय मुदा लिहन्त-स्तृप्यन्ति देवा इव देहभाजः ॥७॥ यदीयखानिर्वरिवत्ति भूयो माहात्म्यभृत् कल्पलतेव नृणाम् । समग्रसम्पत्तिविधानहेतो-बिभ्राजिरत्नप्रकरं दधाना ॥८॥ निष्पन्नमादाय यदीयखानौ स्वर्णादिधातुं कमलानिदानम् । जीवन्ति नि:स्वा हृदि दीनभावा भूयोऽर्थिनस्त्यागधियो ददन्ते ॥९॥ यदीयखानेः शुचि चीनपिष्ट-मानाय्य दास्या सह मानिनीभिः । मूर्ध्नि क्रियन्ते तिलकानि नूनं विराजिनानारचनाविशेषैः ॥१०॥ सदौषधीर्भावुककर्मक/ः संप्राप्य यस्माद्भुवि बोभवीति । सुखी हृषीकाणि पटूनि बिभ्र-ज्जनो मनोवाञ्छितवस्तुलाभात् ॥११॥ यस्मिन्नुपस्थाय पुरोगविद्या-धरैः साधयितुं कृतेच्छैः । प्रभूयते तत्र भवत्सकाशा-दनाबि(वि)लाम्नायमवाप्य पुण्यात् ॥१२॥ आरूढमुच्चैः सुमनःसमूहं क्रीडार्थमालोक्य सहाङ्गनाभिः । कदापि मा भूत् स्वपदस्य भङ्गो यस्मिन् सनेतीव वसन्ति मेघाः ॥१३॥ बहिर्गताः कन्दफलस्य पुण्य-स्यादित्सया मेघघटां समीक्ष्य । तपस्विनो यस्य दरीः श्रयन्ति विद्युल्लताढ्यां शिखराधिरूढाम् ॥१४॥ वेविद्यमाने मयि कोऽपि मा भूत् कदापि दारिद्मगृहीतधिष्ण्यः । इतीव सद्धातुरधारि येन प्रवर्तते सन् हि परोपकृत्यै ॥१५॥ कुलाङ्गनावच्छुशुभेतरां यो विशालवंशस्थितिमुज्जिहानः । नीतः स्तुतिं किन्नरकिन्नरीभि-मध्यप्रतीके शुचिमेखलाभृत् ॥१६।। आलिङ्गितानां युवतीजनानां मुक्तास्रजां चारुवरिष्टवक्षः । भूषाभृतो निर्मलता[नु?]षक्ता यत्राश्रयं प्राप्य दुराबभूवुः ॥१७॥ अविप्रलम्भे जलदावलीनां शिखण्डिनां सन्नटनावियोगः । यस्मिन् वरीवत्ति निवर्तिताघे कार्यं यतः कारणसम्भवे स्यात् ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org