________________
31
January-2003 सम्भवति - इति नोपन्यस्तम् । उक्तं च
"अज्ञानिकवादिमतं नव जीवादीन् सदादिससविधान् । भावोत्पत्तिं सदसद्विधां वा, तां च को वेत्ति ?" ॥ इति ॥ [ ]
इदानीं वैनयिकानां विनयादेव केवलात् परलोकमपीच्छतां द्वात्रिंशत् अनेन क्रमेण बोध्यास्तद्यथा- सुर-नृपति-यति-ज्ञाति-स्थविरा-ऽवम-मातृ-पितृषु मनसा वाचा कायेन दानेन चतुर्विधो विनयो विधेयः । सर्वेऽपि अष्टौ चतुष्ककमिलिता द्वात्रिंशत् इति । उक्तं च- ..
"वैनयिकमतम् - विनयश्च मनो- वाक्-काय-दानतः कार्यः । सुर-नृपति-यति-ज्ञाति-स्थविरा-ऽवम- मातृ - पितृषु सदा ॥"[ ]
सर्वेऽपि एते क्रिया-ऽक्रिया-ऽज्ञान-वैनयिकवादिभेदा एकीकृता: त्रीणि त्रिषष्ट्यऽधिकानि प्रावादुकमतप्राप्तानि भवन्ति ।
अत्थि जिओ सउ-परओ निच्च-अणिच्चो य कालओ निअओ । ससहावेसर-आया, नवपयगुण असिइसउ किरिया ॥४॥ नत्थि जिओ सउ-परओ काल-जइच्छा-नियइ-सहाव(वा?)ओ । . ईसर-आया सगतत्तसंगुणा अकिरिय चुलसीइ ॥५।। सय-असयोभय-वत्तव्व-सयवत्तव्वो य असयवत्तव्यो । तदुभयवत्तव्वजिओ नवपयगुणिया उ तेवठी ॥६॥ सयभाव-असयभावा तदुभयऽवत्तव्वभाव-उप्पत्ती । इय चउजुय सत्तट्ठी भेया अन्नाणवाईणं ॥७॥ मण-वय-काय-दाणे सुर-निव-जइ-थेर-नाइ-अवमेसु । . पिय-माइसु अड-चउगुण बत्तीसं विणयवाईणं ॥८॥ इय तिसया तेसट्ठा पासंडा चंडकुग्गहग्गहिया । तह कुण जह मं सामिय ! पुणो वि बो(बा)हंति नो एए ॥९॥
॥ इति स्तवनम् ॥छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org