SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ 30 तथा चोक्तम् "काल- यदृच्छा-नियति-स्वभावेश्वरात्मतश्चतुरशीतिः नास्तिकवादिगणमते सर्वे भावाः स्व पर संस्थाना (ना: ) ||" [] साम्प्रतं अज्ञानादेव विवक्षितकार्यसिद्धिमिच्छतां ज्ञानं तु सदपि निष्फलं दोषवच्चेत्येवमभ्युपगमवतां सप्तषष्टिः अनेनोपायेनाऽवगन्तव्या । तद्यथा जीवाजीवादीन् नव पदार्थान् परिपाट्या व्यवस्थाप्य तदधोऽमी सप्त भङ्गकाः संस्थाप्या:१. सत्, २. असत्, ३. सदसत्, [४. अवक्तव्यम् ], ५. सदवक्तव्यम्, ६. असदवक्तव्यम्, ७. सदसदवक्तव्यम् इति । स्थापना | जीव अजीव पुन्य पाप आश्रव संवर निर्जरा बन्ध मोक्ष अवक्त- सद् असद् सदसत् व्यजीवः अवक्तव्य अवक्तव्य अवक्तव्य जीव: जीव: जीव: जीवः सत् असत् सद जीवः जीवः सत् जीव: सतीभावोत्पति: १ सदसती भावोत्पत्तिः ३ असती भावोत्पत्तिः २ अवक्तव्यभावोत्पत्तिः ४ Jain Education International ( एवं तह ६७) अभिलापस्तु अयम् सन् जीवः को वेत्ति ? किं वा तेन ज्ञानेन ? (१) असन् जीवः को वेत्ति ? किं वा तेन ज्ञानेन ? (२) सदसन् जीव: को वेत्ति ? किं वा तेन ज्ञानेन ? (३) अवक्तव्यो जीवः को वेत्ति ? किं वा तेन ज्ञानेन ? (४) सदवक्तव्यो जीवः को वेत्ति ? किं वा तेन ज्ञानेन ? (५) असदवक्तव्यो जीवः को वेत्ति ? किं वा तेन ज्ञानेन ? (६) सदसद्वक्तव्यो जीवः को वेत्ति ? किं वा तेन ज्ञानेन ? (७) एवं अजीवादिषु अपि सप्त भङ्गकाः । सर्वेऽपि मिलिताः त्रिषष्टिः (६३) । तथाऽपरे इमे चत्वारो भङ्गकाः । तद्यथा सती भावोत्पत्तिः को वेत्ति ? किं वाऽनया ज्ञातया ? ( १ ) असती भावोत्पत्तिः को वेत्ति ? किंवाऽनया ज्ञातया ? (२) सदसती भावोत्पत्तिः को वेत्ति ? किं वाऽनया ज्ञातया ? (३) अवक्तव्या भावोत्पत्तिः को वेत्ति ? किं वाऽनया ज्ञातया ? (४) सर्वेऽपि सप्तषष्टिः इति । उत्तरभङ्गकत्रयमुत्यत्तिभावावयवापेक्षमिह भावोत्पत्तौ न अनुसंधान-२२ - - For Private & Personal Use Only - - www.jainelibrary.org
SR No.520522
Book TitleAnusandhan 2003 01 SrNo 22
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy