SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - २१ विजयं कुरु भद्रं कुरु, प्रमोदं कुरु, श्री शशाङ्काय नमः अर्ह ॐ ॥ 2 (११-२) ४८ यथा वेदमन्त्रः ( क्षीराशनमन्त्रः ) ॐ अहं जीवोऽसि, आत्माऽसि पुरुषोऽसि, शब्दज्ञोऽसि, रूपज्ञोऽसि, रसज्ञोऽसि, गन्धज्ञोऽसि, स्पर्शज्ञोऽसि, सदाहारोऽसि कृताहारोऽसि, अभ्यस्ताहारोऽसि, कावलिकाहारोऽसि, लोमाहारोऽसि, औदारिकशरीरोऽसि, अनेनाहारेण तवाङ्गं वर्धतां, बलं वर्द्धतां, तेजो वर्द्धतां, पाटवं वर्द्धतां, सौष्ठवं वर्द्धतां पूर्णायुर्भव, अर्हं ॐ ॥ (१२-१) 9 ) (षष्ठीसंस्कारमन्त्रः ) ॐ अर्हं जीवोऽसि, अनादिरसि, अनादिकर्मभागसि, यत्त्वया पूर्वं प्रकृतिस्थितिरसप्रदेशैराश्रववृत्त्या कर्म बद्धं तद्बन्धोदयोदीरणासत्ताभिः प्रतिभुङ्क्ष्व, मा शुभकर्मोदयफलभुक्तेरुच्छेकं दध्याः, न चाशुभकर्मफलभुक्त्या विषादमाचरे:, तवास्तु संवरवृत्त्या कर्मनिर्जरा अर्हं ॐ ॥ (१३-२) " ( अन्नप्राशनसंस्कारमन्त्रः ) ॐ अर्ह भगवान्नर्हन् त्रिलोकनाथस्त्रिलोकपूजितः सुधाधाराधारितशरीरोऽपि कावलिकाहारमाहारितवान् पश्यन्नपि पारणाविधाविक्षुरसपरमान्नभोजनात्परमानन्ददायकं बलम् । तद्देहिनौदारिकशरीरमाप्तस्त्वमप्याहारय आहारं तत्ते दीर्घमायुरारोग्यमस्तु अर्हं ॐ।। (१६-२) (कर्णवेधसंस्कारमन्त्रः ) ॐ अर्हं श्रुतेनाङ्गैरुपायैः कालिकैरुत्कालिकैः पूर्वगतैश्चलिकाभिः परिकर्मभिः सूत्रैः पूर्वानुयोगैः छन्दोभिर्लक्षणैर्निरुक्तैर्धर्मशास्त्रैविद्धकर्णौ भूयात् अर्हं ॐ ॥ शूद्रादेस्तु Jain Education International ॐ अर्हं तव श्रुतिद्वयं हृदयं धर्माविद्धमस्तु ॥ ( १७-२) For Private & Personal Use Only www.jainelibrary.org
SR No.520521
Book TitleAnusandhan 2002 09 SrNo 21
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages74
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy