________________
ओक्टोबर २००२
दीपस्त्वमेव गोस्वामिन् ! विश्वमोहतमोहरः ।
दीपो मङ्गलदम्भात् ते, सुरैरुत्तारणे कृतः ॥१४॥ मङ्गलदीपः ॥
ततोऽर्हतः पुरस्तात् पुष्पाक्षतफलनालिकेरपूगमुद्रापूर्णं पूर्णकलशं [संस्थाप्य श्रीऋषभतर्पणमन्त्रं स्मरन्नक्षतकलशाम्बुधारया कलशं पूरयेत् । ततो मुनिनाहूय (नीन् आहूय) पादान् प्रक्षाल्य मिष्टान्नपानवस्त्राद्यैः प्रतिलाभ्य भक्तिप्रह्वः श्राद्धः पठति
यथा वासोऽर्हते दत्त(तं), दीक्षाकाले बिडौजसा । तथा मुनिभ्योऽहमपि, ददामि स्वामिवत्सलः ॥१॥ * पितरः साधुरूपेन(ण) भवतु(न्तु) परमेश्वराः । . स्वस्मै स्थानाय गच्छन्तु, प्रसन्ना मम भक्तित: ॥२॥ पूजाविसर्जने ॥
इदं ऋषभतर्पणं यः समृधो(द्धो) ग्र(ग)ही वर्षमध्ये वारद्वयं कारयेत्, तस्य विपुला वर्द्धते(न्ते) श्रियः । श्रीशत्रुञ्जये प्र(प्रि)याल(लू)मूले कुर्वतः पूर्वजा गतिं लभन्ते, दोषोपशम: स्यात् । बिम्बस्थापने, देवभोज्ये, विवाहादौ च कुर्व्वतः सर्वकार्यसिधि:(द्धिः) । पुत्रिकोत्पत्तौ पुत्रप्राप्तिः । अलाभे लाभः । खलार्थे खलोपशमः स्यात् । नित्यं य: पठ्यमानं शृणोति तस्य यात्राफलं भवेत् ॥
इति श्रीऋषभतर्पणविधि(:) सम्पूर्णः ॥छः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org