SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 62 आ टीका रचाई तेना बीजा ज वर्षे ते प्राय: प्रकाशित थई होय. ' आशरे नेवुं वर्ष पहेलां छपायेला 'सुभाषितरत्नाकर'ना जे पानामां 'अश्वघाटी काव्य' अने एना परनी दर्पण टीका- आ बने छपाया छे ते पानां साव जीर्ण थई फाटी गयेलां छे अने आ पुस्तक हाल उपलब्ध नथी. तेथी टीका आ साथे छापी शकाई नथी. आ काव्यने साचवी राखवा माटे "सुभाषितरत्नाकर" ना संपादकनो जेटलो आभार मानीए तेटलो ओछो छे. अत्रे आ कृतिना प्रस्तुत संपादक द्वारा करेलो काव्यनो गुजराती अनुवाद रज़ करवामां आव्यो छे : अश्वधाटीकाव्यम् ८. अङ्कादृतक्षितिजमङ्काऽनभिज्ञशशिशङ्काकरास्यसुषमं टङ्कारिचापमनुलङ्काऽऽशरक्षतजमङ्काऽवरूषितशरम् । त्वं कामदं विहितरङ्काऽवनं दनुजकङ्कालनोदिनमनातङ्काय वत्स भज तं कालमेघरगवहंकारहारिवपुषम् ॥ १ ॥ मा गा मनस्त्वमनुरागाऽतिभूमिमुपभोगावनाप्तुमनसा मागारदारसुतयोगा न कि बत वियोगात्मकाः परिणतौ । यागादिजन्यपरभागा अविग्रहविभागार्हशैलतनयं वेगादुपा[स्]स्व भवरोगाऽपहं विधृतनागाऽजिनं पुररिपुम् ॥ २ ॥ वाचा मरन्दमधुमोचा सुधामधुरिमाऽऽचामदक्षरसया हा चापलान्नरपिशाचानुपासितुमनाचार किं नु यतसे । काचाय मा विनट सा चाऽऽपदत्र न सुमोचाग्रिमा कमपि तं प्राचामुपास्यमभियाचाऽपवर्गसुखमाचार्यमाश्रितवटम् ॥ ३ ॥ खञ्जायितोऽधिमतिगञ्जापरोऽपि बत संजायतेऽत्र धनदं संजाघटीति गुणपुञ्जायितस्य न तु गुञ्जामितं च कनकम् । किं जाग्रती जयसि किं जानती स्वपिषि सिञ्जाननूपुरपदे तञ्जापुरेशि नवकञ्जाक्षि साधु तदिदं जातु वा किमु शिवे ॥ ४ ॥ Dr. L.D. Swamikannu ‘Indian Chronology' (Madras 1911) Table X, p. 124. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520518
Book TitleAnusandhan 2001 00 SrNo 18
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages292
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy