________________
32
सो जयइ कूडवरडो सिद्धनरिंदो धराइ सयलाइ। छित्तूण रायवंसे एकच्छत्तं कयं जेण ॥ [स जयति कूट-वरट: सिद्धनरेन्द्रः धरायां सकलायाम् । छित्त्वा राजवंशान् एकच्छत्रं कृतं येन ।।]
Vāgbhața, Kāvyanuśasana,
vno. 4, (p.21) Note 1: सिद्धनरेन्द्र is the famous Siddharaja Jayasimha of Gujarat (V.S. 1150 - V.S. 1199). 'कूडवरड' is obviously a biruda/viruda (title). Note 2 : Regarding this verse Bhayani wrote to me to say : “The citation in Vagbhata II (सो जयइ etc.) occurs in its correct form at प्रबन्धचिन्तामणि(SJS No.I, 1933) p.75(v.no.171). It is as follows:
सो जयउ कूडवरडो तिहुयणमज्झम्मि जेसलनरिंदो। छित्तूण रायवंसे इक्कं छत्तं कयं जेण ।। [स जयति कूट-वरट: त्रिभुवनमध्ये जयसिंह-नरेन्द्रः।
छित्त्वा राजवंशान् एकं छत्रं कृतं येन ॥] वरट in the chāyā is just a stop-gap back-formation. जेसल is a shortened term of endearment for जयसिंह. वंश and छत्र are श्लिष्ट.” (iii) [तेषु विरहिणामसाधारणधर्म: वियुक्तस्वरूपम्।....पात्रे....शान्तास्थम्.... शान्तायामनुमीयमानं यथा-]
ओहिचदेण उ विहुरा पुंणमहुआ पओसि अंपंथं । ठिअवहिअंपि गहवइ आसाणडि या पुलोएइ ।।
- Śrngāraprakāśa Vol IV p.1074 I found this verse rather ‘corrupt and obscure' (Prakrit Verses...Vol.II, p.124). Bhayani reconstructed this gāthā as follows:
ओहिए दिणे उ विहुरा विवण्ण-मुहआ पओसि पंथं । ठिअ(?थक्क)-पहिअंगअवइ आसा-णडिया पुलोएइ !।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org