________________
अनुसंधान - १७ • 87
वीरेषु गणनां पूर्वं परमर्हन्ति योषितः ।
यास्तृणायाभिमन्यन्ते प्राणान् प्रेमान्धचेतसः ॥ -४.४, पृ.४२ १०. देसं वयंसि विसमं सहंति णिव्वं ( ? ) भमंति दुहिआओ । तहवि महिलाण पिम्मं दइयम्मि न सयणवग्गमि ॥
(देशं व्रजन्ति विषमं सहन्ते दुःखं ( ? ) भ्राम्यन्ति दुःखिताः । तथापि महिलानां प्रेम दयिते न स्वजनवर्गे ॥) - ४.५, पृ. ४२ मा विषीद कृतं बाष्पैः फलं मर्षय कर्मणाम् ।
सत्यं विषादशोकाभ्यां न दैवं परिवर्तते ॥ - ४.१७, पृ. ५० १२. समुद्रे पतितस्यापि क्षिप्तस्यापि नभस्तलात् ।
पुनः संपद्यते लक्ष्मीर्यदि प्राणैर्न मुच्यते ॥ - ६.१, पृ.६३ १३. अभिमुखवर्तिनि वेधसि पुण्यगुणवर्जितानि सर्वाणि । द्वीपान्तरस्थितान्यपि पुरः धावन्ति वस्तूनि ॥ - ६.४, पृ. ६५ संपत्तिर्वा विपत्तिर्वा रोहन्ती दैवमीक्षते ।
११.
१४.
एवमप्यर्थितान्येषु पुंसां क्लैब्याय केवलम् ॥ -६.७, पृ.६७ १५. निष्कांक्षमुपकारोऽपि विश्वोत्तीर्णा सतां क्रिया ।
१६.
ये स्मरन्त्युपकारस्य तैस्तु वन्ध्या वसुन्धरा ॥ - ६.९, पृ.६७ १७. दैवादुपस्थिते मृत्यौ क्षीणसर्वप्रतिक्रिये ।
तथा कथञ्चिन्मर्तव्यं न मर्तव्यं यथा पुनः ॥ ६.१६, पृ.७३ अपत्यजीवितस्यार्थे प्राणानपि जहाति या ।
१८.
अप्रकारास्तु यस्तस्य तत्र ब्रह्मापि मन्थरः ॥ - ६.८, पृ.६७ पञ्चषाः सन्ते ते केचिदुपकर्तुं स्फुरन्ति ये ।
त्यजन्ति तामपि क्रूरा मातरं दारहेतवे ॥ - ७.७, पृ.८३ १९. विसंवदतु वा मा वा शकुनं फलकर्मणि ।
तथापि प्रथमं चेतो वैमनस्यमुपाश्नुते ॥ - ८.४, पृ.९० २०. परस्य शर्मणः सत्यं प्रत्यूहो हरिणीदृशः ।
भवेऽपि तद्यदि क्वापि तदा वा एव हेतवः ॥ - ८.१०, पृ. ९४ २१. सरसिजनवनमपबन्धं दिशो वितमसो दृशः प्रकटभावाः ।
२२.
२३.
अवतरति नभोमित्रे वसुधायां कस्य नानन्दः ॥ - ९.१, पृ.९९ जनुषान्धा न पश्यन्ति भावान् केवलमैहिकान् । ऐहिकामुष्मिकान्कामकामलान्धाः पुनर्जनाः ॥ -९.३, पृ.१०० विरलविपदां कथञ्चिद्विपदो हर्तुं समीहते लोकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org