SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १६• 78 ओओओ ग्रामेशो अपहृत आज्ञा हस्त्यादिबंधार्थं खातं च । ओहारो कच्छपो नद्याद्यन्तद्वपं अंशश्च । ओविअं आरोपितं रुदितं चाटु मुक्तं हृतं च । ओहित्थं विषादो रभसो विचारितं च । ओहंसो चन्दनं चन्दनघर्षणशिला. च । अथ कादयो वर्णक्रमेण कविसं कल्लोलो को (क) डुंबं कच्छरो कवयं कलंबू कमिओ ३९ करोडी कयलं कंदलं कट्टा कसरो कंटाली कउहं कई - मद्यम् । शत्रुः । कार्यम् । Jain Education International पङ्कः । भूमिच्छत्रम् । नालिकाख्या वल्ली । उपसप्पितः । कीटिकाभेद: अलिञ्जरः । कपालम् । क्षुरिका । अधमवृषः । कण्टकारिका" । नित्यम् । कलहं करेड़ कक्किंडो द्वौ कृकलासौ । ४३ ४४ लता । खड्गकोशः । ३६. उ(ओ) आउ आ. ३७. ओहत्थं सा. डे. । ३८. नालिकाया वल्ली डे. । ३९. कमिउ पा. डे. । पा.सा.डे. ४०. कायलं - ४१. कण्टकालिका ४२. खड्डकोशः पा. डे. । ४३. करेटू - डे. । ४४. कंकिडो - सा । किंकिडो-सा. डे. । ४५. कृकलासे - डे. । For Private & Personal Use Only पा.सा. डे. । www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy