SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ HAYA111111 * * ॥ अनुसंधान-१६ . 77 ओसन्नं त्रुटितम् । ओरुंजं 'नास्ति' इति भणितिगर्भा क्रीडा । ओहडं विफलम् । ओहुरं खिन्नम् [अव]नतम् त्रस्तम् चेत्यन्ये । ओवरो निकरः । ओसुद्धं विनिपतितम् । ओझरी अन्त्रावरणम् । ओसित्तं लिप्तम् । ★ओज्झओ - ओग्गिओ द्वौ अभिभूते । ओइल्लं आरूढम् । ओसीओ अधोमुखः । ओलित्ती खड्गदोषः । उ(ओ)क्कणी यूका । ओज्झायं अन्यं प्रेर्य यत् करेण गृहीतम् । ओलओ० श्येनपक्षी । अपलाप इत्यन्ये । अत्र ओहइ अवतरति धात्वादेशः । ओमाल-ओज्झर-ओसत्त शब्दा निर्माल्य-निर्झर-अवसक्त-शब्दभवाः । ओलुग्गो सेवको निच्छयो निःस्थामा च । ओआली खगदोषः पंक्तिश्च । ओलुटुं२२ अघट्टमानं मिथ्या च । ओअल्ले पर्यस्तः “कम्पो गोवाटो लम्बमानश्च । ओरत्तो विदारितो गर्वी३५ कुसुम्भरक्तश्च । ओहो अपसृतो अवगुण्ठनं नीवी च । २५. झटितम् - आ. । ३१. खड्डुदोषः पा. । २६. गिर्भागक्रीडा - पा. । ३२. ओलुटुं - सा. । २७. ओहंडं - सा. डे. । ३३. अघटमान - सा. । २८. उ(ओ)शरी-सा. । उ(ओ)सरी-पा. । ३४. कपोतो - पा. । २९. खड्डदोषः - पा. । ३५. गर्व - आ.सा.डे. । ३०. ओलउ - आ.पा.डे. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy