SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ हिड्डो अनुसंधान-१६ • 64 वामनः । हिज्जो ह्यस्तनदिनम् । हित्था लज्जा । हित्थो लज्जित इत्यन्ये । हिट्ठो हिट्ठा हिडो त्रय आकुले । अधोवाची तु अधः'शब्दभवः । हीरो सूचीमुखाभं दार्खादि वस्तु । व्रजा(वज्रार्थस्तु संस्कृतसमः । हरवाची तु 'हर'शब्दात् । हीरो भस्मेत्यन्ये । मेषः । हुत्तो अभिमुखः । पणः । लोहकार । हेला वेगः । हुडो हुड्डा हूमो अथ यक्षराः ॥ अंगुट्ठी शिरोवगुण्ठनम् । अगउ८६, अयक्को, अयगो त्रयो दानवे । अंकेली, अशोकतरुः इकारान्तः । अझेली दुग्धदोहा । धेनुः या पुनः पुनर्दुह्यते । अंबेट्टी मुष्टियूतम् । अन्नाणं० विवाहे वध्वै यद्दीयते यद्वा वध्वा एव वराय यद् दानम् । मौ(W)वाची तु 'अज्ञान'शब्दभवः । अद्धंतो पर्यन्तो । अरुणं कमलम् । अकासि पर्याप्तं कृतमित्यर्थः । ८३. हिट्ठ-आ. । ८७. अवल्ली - पा. । ८४. हुड्डो - आ. । ८८. अजोल्ली - पा. सा. डे. । ८५. सिरोवगुण्ठनम् - पा. आ. । ८९. अंबट्ठी - आ. । ८६. अगओ - पा. सा. । ९०. अण्णाणं - सा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy