SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सुग्गं७ सूला सेट्री सेरी अनुसंधान-१६ .63 आत्मकुशलं निविघ्नं विसज्जितं च । वेश्या । मञ्जरी । सेओ गणपतिः । ग्रामणीः । सेल्लो मृगशिशुः शश्च । दीर्घा, भद्राकृतिश्च । सोत्ती नदी । सोअं स्वपनम् । सोल्लं मांसम् । सोही भूते भाविनि च काले प्रयुज्यते, सामर्थ्यात् तदर्थं भवति । अस्थि । शुकः । दूरम् । हृतम् । शीघ्रम् । सावशेषम् । विषाद-विकल्प-पश्चात्ताप-निश्चय-सत्य-गृहाणार्थेषु । क्षेप-संभाषण-रतिकलहेषु । ★हंद च गृहाणार्थे । हद्धी निर्वेदे निपातौ । सातवाहनः । हारा लिक्का ८१ ह्मवो ८२ जङ्घाल इत्यन्ये । हिला-हिल्ला द्वौ वालुकायाम् । हिक्का रजकी । ७७. असुग्गं - आ. । ८०. हलो - पा. सा. । ७८. सिट्ठी - आ. । ८१. लिक्षा - मु. । ७९. स्वजम् - आ. । ८२. हालो - पा. सा. डे. । ERE हालो८० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy