SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ • तपणं तट्टी तमो तंड तलं तल्लं तत्ती ताला तित्ती तिव्वं तुंगी तुही ९ तुच्छं तुप्पो तुरी तूउ‍ तूहं तेड्डो तोसं थग्घो थो थरो थरु अनुसंधान - १६ •48 Jain Education International उत्पलम् । वृत्तिः । शोकः । कठि (वि)क: ७७ तालकं शिरोहीनं स्वराधिकं च । ग्रामेशः शय्या च । पल्वलम् । बरुकाख्यतृणं शय्या च । तत्परता आदेशश्च । लज्जा: । सारम् । दुस्सहं, अत्यर्थमित्यन्ये । रात्रिः । शूकरः । अंशुष्कम् । कौतुकं विवाहः सर्षपो प्रक्षितं स्निग्धः कुतुपश्च । पीनं तूलिकोपकरणं च । इक्षुकर्मकः । तीर्थमित्यादेशः प्रोकृते । शलभ (:) पिशाचश्च । धनम् । (अ) गाधः । निलयः । दधिसार ५ । दघ्न उपरि सारमित्यर्थः । ८५ त्सरुः । ७७. कविकेतालकं - आ. । ७८. लाजा. पा. सा. डे. । ७९. तुणी - पा. । तुष्णी - सा. । ८०. अवमुकम् - सा. । ८१. तुओ - डे. । ८२. प्रकृतेः - पा. । ८३. तिड्डो - आ. । ८४. थाहो - आ. । ८५. दधिशिरः For Private & Personal Use Only - पा. । दधिशरः डे. । www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy