SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ 1. 4. अनुसंधान-१६ . 47 णव्वो आयुक्तः अधिकारीत्यर्थः । णद्धो०० आरूढः । णंदा णंदी द्वौ गवि । अत्र★णक्खा निक्खः । ★णवि१ वैपरीत्ये । ★ण अवधारणे। एते निपाताः । णंदं इक्षुनिपीलकांडं कुंडमित्यर्थः । णको घ्राणं मूकश्च । ग्राहार्थस्तु 'नक्र'शब्दात् । णण्णो कूपो दुर्जनो ज्येष्ठो भ्राता च । णाऊ७२ गवितः । णिज्जो सुप्तः । णिडो पिशाचः । णिग्गा हरिद्रा । णिक्खो चोर स्वर्णं च । णिव्वं ककुदं व्याजश्च । पटलान्ते 'नीव्र'राब्दात् । णीइ३ गच्छति । णूला शाखा । णेड्डु नीडमिति 'निडशब्दात् । णोव्वोय आयुक्तः । णोमी रज्जूः । तंबा पृष्टम् । तग्गं सूत्रकंकणम६ । ३. * * 3 व गौः । तंटं ७०. णेद्धो - आ.। ७१. णे - आ. पा. । ७२. णाओ - सा. । णाउ - पा. डे. । णाअ - मु.। ७३. णिइ - आ. । ७४. णूतो - डे.। ७५. णव्वो - आ. । ७६. कंकणकं - पा. । कंकेणकम् - सा. डे.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy