SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ गोरा अनुसंधान-१६ .41 गोंडं वनम् । गोच्छा गोंठी गोंडी गोंजी चत्वारो मञ्जर्याम् । गोलो'६ साक्षी । गोल्हा बिम्बी। गोली मंथनी । गोवी बाला । गोसं प्रभातम् । गोला गौ, गोदावरी सामान्येन नदी सखी च । हलपद्धतिश्चक्षुः ग्रीवा च । गोणा साक्षी वृषभश्च । घण्णो वक्षःस्थलम् । रक्त इत्यन्ये । घल्लो अनुरक्तः । घंघो गृहम् । गोष्ठी । कौसुंभवस्त्रं नद्यादितीर्थं, वेणुश्च । घारी शकुनिकाख्यः पक्षी । घारो २ प्राकार ॥ घियं८ भर्त्तितम् । घिट्टो कुंजः (कुब्जः) । घोरि शलभभेदः । घोरो नाशित२९, गृध्रपक्षी च । तर्कुः । चंगं चारु । चडो शिखा । दारुहस्तः । घडी चत्तो २६. गोला - आ. सा. । २७. प्रकारः - आ. । २८. घिय - आ. । घिअं - सा. डे. । २९. नासितो - सा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy