SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ गयं गंडो अनुसंधान-१६ . 40 खोट्टी दासी । खोडो सीमार्थकाष्ठं धार्मिमकः खञ्जश्च । खोलो लघुगर्दभो वस्त्रैकदेशश्च । गंजो गल्लः । गड्डी गन्त्री। गज्जो यवः । गढो दुर्गम् । गहूं शय्या । घूर्णिणतं मृतं च। वनं दाण्डपाशिको लघुमृगो नापितश्च । गत्तं ईषा पंकेश्च । गाणी गवादनी । गुंफो गुप्तिः । इच्छा। गुंठी नीरंगी। शतपदी। गुलं चुम्बनम् । गुद्रं(गुंड देको.) मुस्तोद्भवं तृणम् । गुंठो अधमहयः । गुंपा गुंदा द्वौ बिन्दौ अधमे च । गुच्छा बिन्दौ अधमे उत्तरोष्ट(ष्ठे) स्मश्रुणि च । गुत्ती बंधनमिच्छावचनं लता शिरोमाल्यं च । गेज्जं४ मथितम् । पंको यवश्च । गोआ गर्गरी । ग्रामणी । 'भट्ट' इत्यन्ये । २२. पंचकश्च - आ. । २४. गिज्जं -- आ. । २३. वंचन - आ.। २५. गिड़े - आ. । गुम्मी गुंफी गे९२५ गोहो प्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy