SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १६ • 20 श्रद्धालुभिर्भीमगुणैः स्मयोल्ल द्वको (?) निवृत्तो मृदुतासिधारया | उक्ता अमारिप्रविधायकास्तथाप्यहो ! यशः पुण्यभरैरवाप्यते ॥ १०५ ॥ माया भुजङ्गी निहता प्रबर्हश्राद्धैः प्रकामं समदुःखकर्त्री । उक्ता अमारिप्रविधायकास्तथाप्यहो ! यशः पुण्यभरैरवाप्यते ॥१०६ ॥ श्रद्धालुनागैः प्रहताश्च लोभप्लवङ्गमाः फालकृतिप्रबुद्धाः । उक्ता अमारिप्रविधायकास्तथाप्यहो ! यशः पुण्यभरैरवाप्यते ॥१०७॥ षड्न्यूनषड्वर्गतदर्धकैोष्ट - मिताष्र्ष्टपैञ्चाद्युपवासवृन्दम् । विधाय भव्यैर्दुरितं निराकृतं स्वदेहतो मन्दिरतो यथा रजः ॥ १०८ ॥ स्त्रात्राणि चैकाधिकसप्तवर्गमितानि जातानि जिनेन्द्र धाम्नि । विघ्नौघवारांनिधिपानकुम्भोद्भवप्रकाशानि मनोरमाणि ॥ १०९ ॥ समीरण- स्वान्तगुणैर्मितास्तताजिनार्हणा: श्राद्धवराः प्रचक्रिरे । अभीष्टमुक्त्यब्जमुखीवशक्रिया भवाब्धिमज्जज्जनताबहित्रकम् ॥ ११० ॥ सद्याचकानां गुणवाचकानामर्हदुरूणां गुणमन्दिराणाम् । द्युम्नानि भूयांसि मनोमतानि `मुदा ददुः श्राद्धावराः प्रकामम् ॥ १११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy