SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 214 कइलबइल्लो स्वच्छन्दचारी वृषभः । कइअंकसइ निकरः । कुंडिअपेसणं ब्राह्मणविष्टिः । । कुंतीपोटलयं चतुष्कोणम् ॥छ।। कोसट्टइरिया चंडी । चडुलातिलयं स्वर्णशृंखलालंबिरनतिलकम् ॥छ। छिछष्टरमणं चर्चास्थगनक्रीडा ॥ छेत्तसोवणयं क्षेत्रजागरणम् ॥छ।। जंकयसुकओ५ अल्पसुकृतग्राह्यः ॥छ।। तणयमुद्दिया अंगुलीयकम् ॥छ।। थुरणुल्लणयं शय्या ॥छ। धवलसउणो हंसः ॥छ।। पत्तपसाइया-पत्तपिसालसं द्वौ पुलिंदशिरः पर्णपुटे । परिहलाविउ जलनिर्गमः । पयलायभत्तो मयूरः । परिअट्टलियं परिच्छिन्नम् । पत्थरभल्लियं कोलाहलकरणं । पडिणिसणं रात्रिपरिधानवस्त्रम् । पाडलसउण हंसः । पुरिल्लपहणो( हाणा)अहिद्रंष्ट्रा । मयणसलाया शारिका । मणिणायहरं समुद्रः । मुहरोमराई भ्रूः । ६२. ब्राह्मणवृष्टिः - डे. ।। ६८. पत्तपसालयं - पा. । ६३. चटुलातिलयं - पा.सा. । ६९. पयलायतत्तो - सा.डे. । ६४. छिछटरमणं - पा.सा.डे. । ७०. परिअलिअं - पा.सा. । ६५. जंकयसुकउ - डे. । जंकयसुकलं - सा. । ७१. पत्थरभल्लिअं - डे. । ६६. थुरणुल्लयं - आ. । ७२. पुरिल्लपहाणा - मु. । ६७. पत्तपिसाइया - डे. । ७३. मयरोसलाया - पा.डे. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy