SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १६ • 213 अथ षडक्षराः ॥ अमयनिंग्गमो चंद्रः । अविणयवरो जारः । अंजणईसिया तापिलम् । अइरके (ज्जु ) वई अणहप्पैडयं अनष्टम् । अजुअलवण्णा अल्लपल्लवं पार्श्वपरिवर्तनम् । अम्मर्णे अंचिअं- अहिपच्चुइअं द्वौ अनुगमने । अकं तलिमो निःस्नेहो अकृतविवाहश्च । अत्र, अहिपच्चु अइ गृह्णाति आगच्छति च धात्वादेशः ॥छ|| उवलयभग्गो वलयानिः । नववधूः । अम्लिकावृक्षः । सप्तच्छदे तु 'अयुगलपर्ण' शब्दात् । उदयभंडो भ्रमरः । पितरार्थस्तु संस्कृतात् ॥छ । उत्तार्णेपत्तयं एरण्डपत्रपुष्पादि । उड्डियाँहरणं क्षुरिकाग्रस्थं गृहीत्वा लाघवेन पदपादांगुलिभिरुत्पतनं तदुड्डियाहरणमुच्यते । ★ उच्छलउलियं कौतुकेन त्वरितयतिंम् । उत्थल्लपत्थल्ला पार्श्वद्वयेन परिवर्तनम् । Jain Education International ★ उव्वत्तपरत्तं पार्श्वयो: स्थूलं समंजसविवर्त्तनं च । ऊसुरुसुंभिअं रुद्धगलं रोदनम् । एकल्लपुडिंग विरलबिंदुवर्षः ॥ छा । ५०. अमयणिग्गमो ५१. अंजणअसिया पा. । ५२. अइरज्जुवई - पा. सा. । ५८. उत्ताणंपत्तयं ५३. अणहप्पणयं सा.पा. । ५९. उड्डिआहरणं - डे. । ५४. अजुअणवण्णा पा. । ६० त्वरितयानम् - मु. । ५५. अम्मणुयंचियं - मु. । मु. ५६. अकणुतलिमो - पा.सा. । अकणितलिमो - डे. । डे. । ५७. अहिपचुअई पा.सा. । - ६१. एकल्लपुडिगं - पा. । एक्कलपुडिंगम् - मु. । For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy