SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 187 *वप्पीडियं.६ क्षेत्रम् । ' वलविय-वलमयं द्वौ शीघ्रार्थे । वंसप्फालं प्रकटम् । ऋद्धिरित्यन्ये । वडिसरं चुल्लीमूलम् । ववत्थंभो० बलम् । वस द्धो काकः । वरइउ२ धान्यभेदः । विषुव॑त् । समरात्रिंदिवः कालः इत्यर्थः । ५३ वर्डवत्थं विषतत । माग अत्र वलग्गइ आरोहति । वग्गोलइ रोमन्थयति । वमालइ पुञ्जयति । वसुआइ उद्वाति । एतो धात्वादेशाः । वट्टमाणं अंग, गंधद्रव्याधिकवासभेदश्च । वड्ढवणं ____ वस्त्राहरणं अभ्युदयावेदनं च ॥छ।। ★वामट्ठीउ५ मृतास्थीनि, वामो मृतस्यास्थीनीति व्युत्पत्तेः । वाडंतरा कुटीरम् । वामणिआ दीर्घकाष्ठवृत्तिः । वावडयं विपरीतरतम् । केचिद्युगपत्परिवर्तितमुखयोः स्त्रीपुंसयोर्मुखे -जघनकाहुः । ४६. वप्पीडिअं - मु. । ४७. वलविअं - पा.सा.डे. । ४८. रिद्धीत्यन्ये - डे. । ऋजु इति अन्ये -मु. । ४९. वडिसिरं - डे. । ५० ववत्थतो - डे. । ५१. वसमुद्धो - आ. । ५२. वरडओ -- सा.मु. । वरइङ - डे. । ५३. वओवत्थं - मु. । ५४. तिष्ठवत् - आ. । ५५. वामट्ठीओ - सा. वामट्ठी - पा. । नायं देशीकोशे नाममालायां वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy