SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 186 वइरोडो जारः । ववसिअं हठः । वड्डहुल्ली मालाकारः । वहढोलो वाताली । वलयणी-वलवाडी द्वौ वृत्तिवाचकौ । वलअंगी-वलंगणी द्वौ वृतिमतीवाचकौ वड्डइ उ चर्मकार । रथकारार्थस्तु 'वार्धकि'शब्दात् । वच्छिमउ २९ गर्भशय्या । वच्छिउडो इत्यन्ये । वउलिअं शूलीप्रोतं मांसम् । नववरः । वल्लादयं आच्छादैनम् । वत्थउडो वस्त्रमय आश्रयः । वक्खारयं रतिगृहम् । अन्तःपुरमित्यन्ये । वड्डीवियं समापितम् । वक्कलयं पुरस्कृतम् । वग्गंसिअं युद्धम् । वहुमासो यत्र पतिः क्रीनवोढवधूगृहान्नहि बहिर्याति । वड्डवासो [मेघः] ओष्ठ्यादिरयमित्यन्ये । वरउप्फो मृतः । वच्छीउत्तो नापितः । वरेइत्थं फलम् । वरइत्तो ३३. बलात्कारः - मु. । ३४. वड्डहल्ली - पा.सा.डे. ।। ३५. वहट्ठोलो - पा. । ३६. वलयंगी - पा. । । ३७. वडुईउ-पा.सा. । वड्ढइओ - मु. ३८. वर्धकि - पा.सा. । ३९. वच्छिमओ - पा.मु. । ४०. प्रोतं -- आ. । ४१. वल्लादायं - डे. । ४२. आछादयं - डे. । ४३. वड्डापियं .. आ. । ४४. वकालय - पा.सा. । ४५. क्रीडानवोढ० - सा.विना । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy