SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ . 179 पांडविअं३७ जलार्द्रम् । पाडच्चरो आसक्तचित्तः । चौरार्थस्तु ‘पाटच्चर' शब्दभवः । पाणाअउ३८ श्वपचः । पासणिओ-पासाणिओ द्वौ साक्षिणि । पाउग्गिओ३९ द्यूतकारयिता । पाडिसिरा खलीनयुक्ता । . ★पाहुडुओ१ प्रतिभूः । पारिहत्थी माला । शिरोमाल्यमित्यन्ये । पाउरणी कवचम् । पासावउँ-पारावरो द्वौ गवाक्षे । पाडिअज्झो यः५३ पितृगृहात्पतिगृह वधूं नयति । पाडिअग्गो-पारुअग्गो द्वौ विश्रामे । पारंपरो राक्षसः । पारुअल्लो पृथुक अल्पष इत्यर्थः । पालीहम्मं वृत्तिः । पारुहल्लं मालीकृतम् । पालीबंधो तटाकः । *पार्डिअक्कं एकं एकं प्रतीति 'प्रत्येक शब्दस्यादेशः । पारिहट्टी प्रतीहारी । अवृष्टिश्चिरप्रसूता महिषी च । पाडिसिद्धी स्पर्धा सदृशः समुदाचास्च । पांडुगोरी निर्गुणो मद्यासक्तो दीर्घदृढकृतवेष्टना वृतिश्च ॥छ। पिंडरयं दाडिममित्यन्ये । पिंजिययं विधुतम् । ३७. पांडिवियं - पा. । पांडविषं - आ. । ४३. यं - डे. । ३८. पाणासओ - सा. । ४४. अल्फष - पा. । अभ्यूष - डे. । ३९. पाउग्गिउ - पा. । ४५. पाडियक्कं - पा.सा. । ४०. पाडिशिरा - आ. । ४६. एक्कं एक्वं - डे. । ४१. पाहुडुउ - पा. । पाडुहुओ - मु.। ४७. आकृष्टि - पा. । ४२. पासावओ - पा. । ४८. विधृतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy