SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ २८ अनुसंधान-१६. 178 पहलइ घूर्णते । पण्णाहइ मृनाति । पड्डुहइ क्षुभ्यति । पच्चारइ उपालभते । पच्चड्डुइ-पच्छंदइ-पदअइ गच्छति । पलट्टइ-पल्हत्थइ पर्यस्यति पउलाइ- पचति । पज्झरइ-पच्चडइ क्षरतीत्थादयो धात्वादेशाः । पइरिक्कं विशालं, एकान्तं, शून्यं च । परिहत्थं पटुर्मन्युश्च । पडिसिद्धं भीतं भग्नं च । पयलाओ हरः सर्पश्च । परिवुतो निषिद्धो भीरुश्च । पयड्डणी प्रतीहारी, आकृष्टिश्चिरप्रसूतमहिषी च । परियडी वृतिर्मूर्खश्च । पहेयणं भोज्योपायनं उत्सवश्च । (पहेणग इति दे.श.को.) । पव्वालइ प्लावयति-च्छौंदयति च । पयल्लइ शिथिलीभवति लम्बते च । पम्हुसइ विस्मरति-विमृशति-प्रमुष्णाति च । पक्खोडइ विकोशयति-शीयते च । पलोट्टई प्रत्यागच्छति पर्यस्यति च । पडिसाइ शाम्यति-नश्यति चेति धात्वादेशाः ॥ठा। पाडिसारो पटुता । पाडवणं पादपतनम् । २८. पणाहइ - पा. । पण्णाडइ - मु.। ३३. छादयति च - पा. । २९. पर्यष्यति - आ. । ३४. प्रमशति - डे. सा. । ३०. पउल्लवइ - आ. । पउलइ मु. । ३५. प्रपुष्णाति - आ. । ३१. परिब्भंतो - मु. । ३६. पलेट्टइ - पा. । ३२. पयड्डणी - पा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy